SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४२ ___ हीरसौभाग्यम् [सर्ग ५ श्लो० १२७-१२९ भूषणैः कनकरत्ननिबद्ध-भूषितो व्यरुचदेष कुमारः । मजरीभरकरम्बितकायः, कल्पसाल इव भूतलशाली ॥१२७॥ एष हीरनामा कुमारः तदानीं कनकानि काञ्चनानि रत्नानि मणयस्तैर्निबद्धै रचितैर्भूषणैः कृत्वा भूषितोऽलंकृतः व्यरुचत् विराजते स्म । 'युद्भ्यो लुङि' द्युतादिभ्यः परस्मैपदं वा स्यात् । 'पुष्यादिद्युतादिलदितः परस्मैपदेषु' । श्यन्विकरणपुषादेद्युतादेल. दितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अद्युतत् अद्योतिष्ट । व्यरुचत् व्यरोचिष्ट ।' इति प्रक्रियाकौमुद्यां साधना । उत्प्रेक्ष्यते-मञ्जरीणां कलिकानां भरः समूहस्तेन करम्बितः पूरितः कायः खाखाप्रशाखालक्षण वपुर्यस्य तादृशो भूतले पृथ्वीपीठे शालते शोभते इत्येवंशीलः । भूमीमण्डलोपगत इत्यर्थः । कल्पसालः सुरतरुरिव ॥ લોકાર્થ આ હીરકુમાર સુવર્ણ અને રત્નોને આભૂષણોથી શોભતા હતા. તે જાણે મંજરીઓના સમૂહથી યુક્ત શાખા-પ્રશાખારૂપ શરીરવાળું સાક્ષાત કલ્પવૃક્ષ જાણે આ પૃથ્વીપીઠ ઉપર આવેલું ન હોય ! ૧૨ના दर्पणेष्विव गवेषयति स्व, भूषणेषु किरणाङ्कुरितेषु । दर्पणार्पणविधाभिरमुष्मि-निष्फलाभिरजनि स्वजनानाम् ॥१२८।। अमुष्मिन् हीरकुमारे स्वजनानां बन्धुवर्गलोकानाम् अथवा स्वस्य जनानामात्मी यलोकानाम् । सेवकानामित्यर्थः । दर्पणानामादर्शानामर्पणानि प्रदानानि । आत्मदर्शदर्शनानीत्यर्थः । तेषां विधाभिः प्रकारैः निष्फलाभिनिरर्थकाभिरजनि जाता । अमुष्मिन् कि कुर्वति । किरणैः कान्तिभिः कृत्वा अङ्कुरितेषु प्ररोहसहितेपु जातेषु भूषणेष्वाभरणेषु स्वमात्मानम् । [स्वरूपमित्यर्थः ।] गवेषयति विलोकयति । केष्विव । दर्पणेष्विव । यथा कश्चिन्मुकुरेषु स्व निभालयति ॥ બ્લેકાર્થ હીરકુમારને દર્પણ અર્પણ કરવાની (સામે દર્પણ ધરવાની) સ્વજનોની વિધિ નિષ્ફલ બની. કેમકે હીરકુમારના શરીર ઉપર રહેલાં ગળહળતી કાંતિવાળાં આભૂષણોરૂપ દર્પણમાં તેઓ સ્વયં જોતા. હતા ૧૨૮ दीप्यते किमधिक सुषमा नोऽ-मुष्य वा मुषितमन्मथकान्तेः । भूषणानि मृगयन्त इतीव, स्फाररत्ननयनैरिदमङ्गम् ॥१२९॥ भूषणानि आभरणानि । उत्प्रेक्ष्यते-स्फाराणि विकाशभाजि रत्नान्येव नयनानि तैरिति हेतोरिदमङ्ग कुमारकायं मृगयन्ते पश्यन्तीव । इति किम् । नोऽस्माक भूषणानां सुषमा अतिशयिनी शोभा कि अधिका, अथवा मुषिता अपहता आच्छिद्य गृहीता मन्म
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy