SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३२४ हीरसौभाग्यम् सर्ग ५ श्लो० ८२-८४ कृत्वा संततं निरन्तरमुपचितः प्रचुरीकृतो यः कर्मणां पुण्यपापरूपाणां गण(स्त)स्य व्रजस्य सुधीरपि पण्डितोऽपि जाननप्यायत्तधीश आस्ते । क इव । क्रीतभृत्य इव । यथा मूल्यगृहीतः सेवको भर्तृ जनस्य स्वामिनोऽधीनः स्यात् । 'अनादिधा विश्वपरम्परायाम्' इति नैषधे ॥ લોકાર્થ નેકર જેમ સ્વામીને આધીન બને છે, તેમ હે બંધ ! ભવપરંપરાવડે નિરંતર સંચિત કરાયેલાં શુભાશુભ કર્મોના સમૂહને જાણવા છતાં પણ પંડિત પુરષ કર્મને આધીન બને છે. પરા कर्मसंततितिरोहितभाव-चेष्टतेऽत्र निरवग्रहचेष्टः । लोक एष निखिलोऽपि पिशाचाऽऽ-वेशिताशय इव व्रतकाक्षिन् ॥८३॥ हे व्रतकाटिन् संयमाभिलाषुक हे भ्रातः, एष जगति दृश्यमानः निखिलः समस्तोऽपि लोको जनः पिशाचेन व्यन्तरजातिविशेषेण देवेनावेशितोऽधिष्ठित आशयश्चित्त परिणामो वा यस्य तादृश इव निरवग्रहा स्वतन्त्रा चेष्टा हास्यविनोदक्रीडाकरणादिस्वभावो यस्य तथाविधः सन् चेष्टते विलसति । किंभूतो लोकः । कर्मणां प्राचीनजन्माचीर्णानां शुभाशुभपुद्गलपरिणामरूपाणां संतत्या प्रकृतिपरम्परया तिरोहित आवृतो भावः सम्यग्ज्ञानरूपो जीवस्वभावो यस्य ॥ સંચમાભિલાષી બંધુ, પૂર્વ જન્મમાં સંચિત કરેલાં શુભાશુભ કર્મોની પરંપરાથી જેમનો સમ્યગ જ્ઞાનાદિ સ્વભાવ અવરાયે છે એવા જીવોથી ભરેલે આ લેક, પિશાચગ્રસ્ત ચિત્તની જેમ નિરંકુશપણે વિવિધ પ્રકારની હાસ્ય, વિનોદ આદિ ચેષ્ટાઓ કરે છે. ૮૩ संसृतेः सुखमशेषममुष्या, बान्धवामृतमिवानुभवन्ति । हीनसंगममिवारमणीय, जानते न तु जनाः परिणामे ॥८४॥ हे बान्धव हीरकुमार, लोकाः समस्ता अपि संसारिजनाः अमुष्याः संसृतेः अस्य संसारस्याशेष समग्रमपि सुख शर्म अमृतमिव सुधारसस्वादमिवानुभवन्ति भुञ्जन्ते। तु पुनः हीनसंगममिव नीचजात्या कर्मणा वा पिशुनत्वेन वा निकृष्टमिलन सौहार्दादिकरणमिव परिणामे प्रान्ते अवसाने विरसं महादुःखदं जना न जानते नैव विदन्ति । यदुक्तं सूक्तम्-'नीचसरीसो कीजइ संग, चढइ कलङ्क हुइ जसभङ्ग । हाथि अङ्गार करइ जइ कोइ, कइ दाझइ कइ कालो होई ॥' इति ॥ શ્લેકાર્થ હે ભાઈ હીરકુમાર, સમસ્ત સંસારી જીવ ભૌતિક સુખોને અમૃતના સ્વાદની જેમ રસપૂર્વક અનુભવ કરે છે, પરંતુ એ નથી જાણતા કે આ સાંસારિક સુખ નીચ પુરુષના સંગની જેમ પરિણામે મહાદુઃખને આપનારાં છે. કહ્યું છે, કે દુર્જનનો સંગ કોઈ વખતે કલંકને આપનારો અને યશકીર્તિ
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy