________________
२६२
हीरसौभाम्पम् सर्ग ४ श्लो० १०२-१०४ દીપકથી જેમ મંદિર શોભે છે તેમ દેશોના ઉદયકાળમાં પ્રગટ થતા પાપરૂપી અંધકારના વિસ્તારને નાશ કરવામાં કૃતનિશ્ચયી બનેલા શ્રી સર્વદેવસૂરિએ શ્રીદેવસૂરિની પાટને શોભાવી. ૧૦ના
श्रीमद्यशोभद्रगणावनीन्द्रः, श्रीनेमिचन्द्रव्रतिपुङ्गवश्च । तत्पट्टमाकन्दमुभौ भजेते, शुकोऽन्यपुष्टश्च यथा विहङ्गौ ॥१०२॥
उभौ सूरीन्द्रौ तस्य सर्वदेवसरेः पट्ट एव माकन्दः सहकारस्तं भजेते संश्रयेते । उभौ कौ । पको यशोभद्रनामा गणावनीन्द्रः गच्छाधिराजः । च पुनः परः श्रीनेमिचन्द्रनामा वतिनां साधूनां मध्ये पुङ्गवः प्रधानो धुरंधरत्वाद्वषभो वा । यथेत्युपमाने । काविव विहङ्गमौक्वि । यथा उभी-विहगो माकन्दं भजेते। उभौ को । एकः शुकः कीरः, अपरोडग्यपुष्ट कोकिलाला इति यशोभद्रनेमिचन्द्रसूरीन्द्रौ॥
प्रार्थ શુક અને કોયલ જેમ આમ્રવૃક્ષનો આશ્રય કરે તેમ શ્રીસર્વદેવસરિતી પાકને યુનિપુંગવા શ્રીયશોભદ્રસુરિ અને શ્રી “મિચંદસરિ’ એમ બે ગચ્છાધિપતિઓએ આશ્રય કર્યો. ૧૦૨
तयोः पदे श्रीमुनिचन्द्रसरि-रभूतत्तो निर्मितनैकशास्त्रः ।
शास्त्रे न कुत्रापि तदीयबुद्धि-वस्खाल वीखेव समीरणस्य ॥१०॥
ततोऽनन्तर तयोर्यशोभद्रनेमिचन्द्रयोः पदे पट्टे श्रीमुनिचन्द्रसूरीन्दुरभूत् । किंभूतः। निमितानि नवीनानि कृतानि स्वयं नैकानि बहूनि शास्त्राणि ग्रन्था येन । नवीनप्रन्थनिष्पादनमसाधारणमेधां विना न स्यादत एवोच्यते । तदीया श्रीमुनिचन्द्रसूरिसंवन्धिनी बुद्धिर्मतिः कुत्रापि कस्मिन्नपि शास्त्रे न चस्खाल न स्खलिता न कुण्ठीभूता । अस्खलितानुस्यूतशास्त्रव्याख्याने प्रागल्भ्यवतीत्यर्थः । केव । वीइखेव । यथा समीरणस्य पवनस्य वीला गतिः कुत्रापि वनगहनादौन स्खलति ॥....
બ્લેકાર્થ
ત્યારપછી યશોભદ્રસૂરિ અને નેમિચન્દ્રસૂરિની પાટે અનેક નૂતન ગ્રંથનું સર્જન કરનારા મુનિચન્દ્રસૂરિ નામના આચાર્ય થયા. જેમ પવનની ગતિ અખલિત હોય છે તેમ નવીન ગ્રંથ બનાવવામાં મુનિચન્દ્રસૂરિની અસાધારણ એવી તીસ્થબુદ્ધિ કાઈ પણ ગહનશાસ્ત્રમાં સ્કૂલના પામતી ન હતી. ૧૦૩
भूपीठखण्डानिव चक्रवर्ती, यतीभवन् षड् विकृतीही यः । कदापि काये न दधन्ममत्वं, पपौ पुनर्यः सकदारनालम् ॥१०॥
यः श्रीमुनिचन्द्रसूरिः षट्संख्याका घृत-तैले दुग्ध-दधि-पक्वान्न गुड नाम्नीविकृतीमंदादिविकारकारिणीही तत्याज । कदाचिदपि न भुनक्ति (भुङ्क्ते) स्मेत्यर्थः । क इव । चक्रवतींव । यथा द्वात्रिंशत्सहस्त्रदेशाधिपतिश्चक्रवर्तीत्युच्यते । स सार्वभौमः वैताव्यशैल