SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सर्ग ४ श्लो० १०४ - १०६] सौभाग्यम् २६३ द्विभागीकृतोत्तरार्धदक्षिणार्धभरतक्षेत्रस्य द्वयोरप्यर्धयोः गङ्गासिन्धुनदीभ्यां त्रिभिर्भागैर्विभ तत्वात् । एको गङ्गातः प्राच्यां दिशि, द्वितीयो गङ्गासिन्धुमध्यवर्ती, तृतीयः सिन्धुनदीतः पश्चिमायाम् । एवं भूपीठस्य भारतक्षेत्रक्षोणीमण्डलस्य षट् खण्डान् जहाति । किं कुर्वन् । यतीभवन् । संसारोद्विग्नः साध्वाचारमङ्गीकुर्वन् । दीक्षां गृहन्नित्यर्थः । च पुनर्यः सूरिः सकृदेकवारमेवारनाल काञ्जिक पपौ पिबति स्म । किं कुर्वन् । कदापि कस्मिन्नपि ऐश्वर्यमहत्त्वानुभवसमयेऽपि काये स्वशरीरे मम इत्यस्य भावो ममत्वं नैव दधत् ॥ इति श्रीमुनिचन्द्रसूरिः । શ્લાકા વૈતાઢય પર્વતથી વિભાજિત ઉતરાર્ધ અને દક્ષિણા ભરતના, ગંગા અને સિંધુ નદીએવડે ત્રણ ભાગ કરાયા છે. એટલે કે એક ગ ંગાથી પૂર્વ દિશાના, ખીજો ગંગા અને સિંધુની વચ્ચેના મધ્યભાગ, અને ત્રીજો સિંધુથી પશ્ચિમ દિશાના વિભાગ, આ પ્રમાણે ભરતક્ષેત્રના છ ખંડૈાની લક્ષ્મીને, ૩૨ હજાર દેશાના અધિપતિ એવા ચક્રવતી રાજા જેમ સંસારથી વિરક્ત બનીને તૃણુની જેમ ત્યાગ કરી સયમપંથને સ્વીકારે છે, તેમ મુનિચન્દ્રસૂરિ ઘી આદિ છએ વિગ એને ત્યાગ કરી હંમેશાં ફકત એક જ વખત ‘કાંજી’નુ’ પાન કરતા હતા. તેમજ માન-સત્કાર આદિ કાઈ પણ પ્રસંગમાં શરીર ઉપર મમત્વને ધારણ કરતા न बता ॥ १०४ ॥ निर्जीयते स्म वचनापि नाय, कृतोपसर्गैरपि देववर्गैः । sata नाम्ना भुवि विश्रुतेन, जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥ १०५ ॥ अस्य मुनिचन्द्रसूरेः पट्टे अजितदेव इति नाम्ना सूरिर्जज्ञे । उत्प्रेक्ष्यते - इतीव तोर्भुवि पृथिव्यां नाम्नाभिधानेन विख्यातेन । इति किम् । यदयं सूरिः कृता विहिता उपसर्ग विविधमनोवचनकायक्षोभनप्रकारा उपद्रवा यैस्तादृशैरपि देववर्गैः सुरसार्थैः वचनापि कुत्रापि काले देशे वा न निर्जीयते स्म नाभिभूत इति हेतोरजितदेव इति नाम्ना आसीत् ॥ इति श्री अजितदेवसूरिः ॥ લેાકા પામતા તે શ્રી મુનિચન્દ્રસૂરિની પાર્ટ વિશ્વવિખ્યાત એવા ‘અજિતદેવ' નામના આચાર્ય થયા. તે આચાય, મનને ક્ષેાભ પમાડે એવા સુરઅસુરકૃત ભય'કર ઉપસર્ગાંવડે પણ કયારેય પરાભવ ન હતા. આ કારણથી જ જાણે ‘અજિતદેવ’ નામ ધારણ કર્યું... ન હેાય ? ૫૧૦પપ્પા जगत्पुनानः सुमनःस्रवन्ती—- रयो जटाजूटमिवेन्दुमौलैः । अमुष्य पट्ट् विजयादिसिंहोऽ-ध्यासांबभूवाऽथ तपस्विसिंहः ॥ १०६ ॥ अथानन्तरममुष्याजितदेवसूरेः पट्ट विजय इति पदमादौ यत्र तादृशः सिंहः एतावता विजयसिंहसूरिः अध्यासांबभूव आश्रयति स्म । किंभूतः । तपस्विषु तपःकारकेषु साधुषु वा सिंहः पञ्चाननः । क इव । सुमनः स्रवन्तीरय इव । यथा सुमनसां देवानां स्रवन्ती नदी गङ्गा तस्या रयः प्रवाहः इन्दुमौलेरीश्वरस्य जटाजूट' कपर्दम् । 'शंभो:
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy