SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [सर्ग ४ श्लो० २९-३१ उपप्लवः मिथ्यात्विव्यन्तरीभूतभ्रातृवराहमिहिरनिर्मितमा धमरकाभिधोपयोऽवधि हतो निवारितः । अत्र किलेति इबार्थे । 'उत्प्रेक्षाघोतकाः शके मन्ये नूनमिव ध्रुवम् । जाने किलादयो ज्ञेया प्रायेणैव क्रियोद्भवाः ॥' इति काव्यकल्पलतायाम् । केनेव । जाङ्गुलिकेन किल (इब)। यथा विषभिषजा जाङ्गुलीभिः समप्रभुजगविषापहारणीभिः विद्याभिः जनुप्मतो विषवेगपूर्णितजमात् जाग्रतः प्रत्यगोपामा प्रसरतो गरस्य विषधरविषस्य बेगः प्रसरों हन्यते निराफियते । हन्तेधिरादेशः भूते सिविषये ॥ . . स જેમ વિષનાશક વે, જંગુલિમંત્રવડે મનુષ્યના અંગ-પ્રત્યંગમાં પ્રસરી ગયેલા વિષધરના વિષનું નિવારણ કરે છે, તેમ ભગવાન શ્રીભદ્રબાહુઘામીએ વિષધર જુલિંગ આદિ મંત્રોથી યુક્ત શ્રી પાર્શ્વનાથ ભગવાનની સ્તુતિ ગતિ “ઉવસગ્ગહર” નામના સ્તોત્રથી વ્યંતરરૂપે બનેલા સ્વભ્રાતા વરાહમિહિરે સાધુ, સાધ્વી, શ્રાવક, શ્રાવિકારૂપ ચતુર્વિધ સંઘમાં ફેલાયેલી મરકીના ઉપદ્રવનું નિવારણ કર્યું હતું.પરા यत्कीर्तिगङ्गा प्रसृतां त्रिलोक्या-मालोक्य किं षण्मुखतां दधानः । जगद्धृमीभिर्जननी दिदृक्षु-गङ्गासुतोऽध्यास्त मयूरपृष्ठम् ॥३०॥ गङ्गासुतः खामिकार्तिकः । 'गङ्गोमाकृत्तिकासुतः' इति हेम्याम् । मयूरस्य केकिनः पृष्ठ तनोश्चरम भाग प्रदेशम् अध्यास्त भारुरोह । किं कुर्वाणः । षट्संख्याकानि मुखानि यस्य तस्य भावस्तां दधानो बिभ्राणः । उत्प्रेक्ष्यते-जगत्सु त्रिभुवनेषु भ्रमीभिभ्रममः पर्यटनैः कृत्वा अनमी मातर मन्दाकिनी दिहशुधुमिच्छुः किमु । भ्रमीशब्दो दीर्थोऽप्यस्ति । 'अपि भ्रमीभङ्गिभिरावृताल्मीम्' इति नैषधे। किंकृत्वा । व्यालोक्य दृष्ट्वा काम् । यत्कीतिगगाम् । यस्य भद्रबाहुस्वाभिमः कीतिरेच मन्दाकिनी ताम् । किंभूताम् । त्रिलोक्यां स्वर्लोकपाताललोकभूलोकत्रिक निरन्तरतथा प्रस्ता अतिधरलीकृतषिभुवना. मित्यर्थः ॥ इति श्रीभद्रबाहुस्वामी ॥ મકાઈ છ મુખ ધારણ કરનાર ગંગાપુત્ર કાર્તિકસ્વામી મયૂરના પૃષ્ઠભાગ ઉપર આરૂઢ થયા. શા માટે ? ભદ્રબાહુવામીની ત્રણે લેજમાં પ્રસરી રહેલી નિર્મલ કાર્તિરૂપી ગંગાને જોઈને, જગતમાં ભ્રમણ કરતી પિતાની માતા ગંગાને જોવાની ઈચ્છાથી જાણે મયૂરના પૃષ્ટ ઉપર આરૂઢ થયા ન હોય ! અર્થાત ત્રણે લેમાં ભબાહુવામીની કીર્તિ પ્રસરી હતી. ૩૧ श्रीस्थूलभद्रेण निजान्ववाय-स्रोतस्विनीनायककौस्तुभेन । विश्वत्रयी तद्यशसेव शोभा-मलम्भि तत्पट्टपयोधिपुत्री ॥३१॥ श्रिया शोभया युक्तंन स्थूलभद्रेण तयोः संभूतिविजयभद्रबाहुस्वामिनोः पट्टस्य पयोधिपुत्री लक्ष्मीः शोभामलम्भि प्रापिता । कैमेव । संघशसेव । बथा सस्थ श्रीस्थूलभद्रस्य यशसा श्लोकन विश्वनयी त्रिलोकी शोभा लम्भिला । किंभूतेन स्थूलभद्रेण ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy