SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सर्ग ३ श्लो० १२३-१२५] वीरसौभाग्यम् तस्यानुज गजमतेः स्तनोटिस, श्रीपाल इत्यजनि विष्णुरिकाद्रिदस्योः । द्वे अग्रजे स्म भवतः पुनरस्य जामी, राणी परा च विमला कमलानुरूपे ॥१.२.३॥ तस्य हीरकुमारस्य श्रीपाल इति नाम्ना अनुजो लघुभ्राता अनि संमातः । तस्य किंभूतस्य । गजगतेः गजवन्मत्तगजराज इव गतिर्गमन यस्य । पुनः किंभूतस्यः। शत शतशः कोटयः द्रव्याणां शतलक्षाः पाणौ हस्ते यस्य शतैर्मिता वा कनककोटयो हस्त. प्राप्या यस्य तदधिपत्वात् । कस्येव । अदिदस्योरिख । यथा गजेनार्थादैरावणेन यमन प्रस्थान यस्य तथा शतकोटिर्वज्र पाणौ यस्य तादृशस्य अदिदस्योः पर्वतरिपोरिन्द्रस्य विष्णुः छष्णनामा लघुसहोदरो जज्ञे । किंभूतः । थिय लक्ष्मी भर्वत्वेन पालयतीति श्रीपालः । कुमारोऽप्याकृत्या वज्रपाणिः । पुनः कुमारस्य द्वे उभे. जामी भगिन्यौ भवतः स्म संजाते । किंभूते । अग्रजे ज्येष्ठे वृद्धे । द्वे के । एका 'राणी', च पुनः परा अन्या 'विमला' इति नाम्नी द्वे । किंभूते कमलाया रूपश्रिया लक्ष्म्या अनुरूपे सदृशे ॥ કર્થ જેના હાથમાં જ છે અને ઐરાવણ હાથીના વાહનવાળા એવા ગિરિશત્રુ ઈદ્રને જેમ “કૃષ્ણ નામને લઇ સહેદર છે, તેમ જેના હાથમાં સેંકડે અને ક્રોડે સેનેયા છે એવા અને હાથી સમાન ગતિવાળા હીરકુમારને, “લક્ષ્મીને પાલન કરનાર' એવા સાર્થક નામવાળે શ્રીપાળ' નામને લઘુભ્રાતા હતો. અને સાક્ષાત લક્ષમી જેવી “સણી અને વિમલા' નામની બે ચેક ભગિનીઓ હતી. ર૩માં कृत्वा विलासमवनीवलये यथेच्छ', सोत्कण्ठयोर्विलसितुं सुरसमनीव ।। पित्रोरथ त्रिदशपद्मदृशां क्रमेण, दृग्गोचरं गतवतोर्भजतोः समाधिम् ॥१२४॥ कृत्वौर्ध्वदेहिकमसौ विधिना विधिज्ञो, वश्यैनिजैः सह चिरस्य निरस्य शोकम् । उत्कः कदापि मिलितुं विमलां स्वनामि, जज्ञे महेभ्यश्लभो जयवज्जयन्तीम् ॥१५॥ अग्रानन्तरं कदापि कस्मिन्नपि समये असो वय॑मानः महेभ्यस्य कुराव्यवहारिणः कलमा कुमारः । इमानजाद्भव इभ्या कलमः यथा कुले भवर कुल्यस्तयायमपीति । विमलां नामी निजभगिनी मिलितुमुत्कण्ठित उत्सुको जज्ञे जातः । किंवत् । जयवत्,
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy