SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८६ हीरसौभाग्यम् [ सर्ग २ श्लो० २२-२४ વાળા કામદેવે, નાથીદેવીના શરીરની કાન્તિના સમૂહરૂપ સમુદ્રની પાસે ધજાયુકત કીર્તિસ્ત ંભનું આરે પણ કર્યું' ન હેાય ? ૫૨૨ા विडम्बिताखण्डमृगाङ्कमण्डले, कपोलपाली स्फुरतस्तदानने । मणीमये दर्पणिके यदोकसो - रिमे रतिप्रीतिमृगीदृशोरिव ||२३|| तस्या देव्या आनने मुखे विडम्बित' निजश्रिया पराभवनं विडम्वनां प्रापितमनुकृत ं वा अखण्ड संपूर्ण मृगाङ्कस्य चन्द्रमसो मण्डल विम्बं याभ्यां तादृशे कपोलपाली गण्डस्थले स्फुरतो लसतः । उत्प्रेक्ष्यते - यदोकसोर्या नाथी एवौको गृह ययोस्तादृश्यो रतिप्रीत्योरेव मृगीदृशोः कामस्य कान्तयोः । एतावता यां नाथीं निभात्य ( ल्य) रतिश्चिनिर्वृतिः, प्रीतिः स्नेहः प्रमोदश्व, संपद्यत इत्यर्थः । इमे हग्लक्ष्ये मणीमये रत्नरचिते दर्पणिके आदर्शिके इव । 'यन्मतौ विमलदर्पणिकायाम् ' इति नैषधे ॥ લેાકા નાથીદેવીના મુખ ઉપર, જેની શેાભાથી સંપૂર્ણ ચંદ્રમ`ડળ વિડ ંબિત થયું છે તેવા એ કપાલ (गात) शोभे हे. ते भो भन्ने नभय यारिसा (धर्म) न होय ? अथवा नाथीहेवी ड्ष पोताना ગૃહમાં જાણે કામદેવની રતિ અને પ્રીતિરૂપી એ ભાર્યા ન હેાય ? આથી જ નાથીદેવીને જોઈને રતિચિત્તની શાંતિ, પ્રીતિ–સ્નેહ અને આનંદની પ્રાપ્તિ થાય છે. ર૩રા किमिच्छता पाशयितुं जगत्रयी - युववजान् वागुरिकेन (ण) रङ्कुवत् । स्मरेण यादः पतिपाशजित्वरी, दधे द्विपाशी सुदृशः श्रुतिद्वयी ||२४|| सुशो नाथीदेव्याः श्रुतिद्वयी श्रवणयुगली । भातीति संबन्धः । उत्प्रेक्ष्यते - स्म रेण मदनेन द्वयोः पाशयोः समाहारो द्विपाशी बन्धनग्रन्थी किं दधे धृतेव । अन्योऽप्यर्थो यथा - स्मरेण किं द्विपाशी वन्धनग्रन्थिद्वितयी किकं दधे । सा का। सुदृशो नाथीदेव्याः श्रुतिद्वयी । ध्रुवमप्सरसोऽवतीर्य य शतमध्यासत तत्सखीजनः' इति नैषधे । ध्रुवमुत्प्रेक्ष्यते - अप्सरसोऽवतीर्य यां कुण्डिनपुरीमध्यासत । कः । तत्सखीजनःइति तद्वृत्तिः । स्मरेण किं कुर्वता । इच्छता वाञ्छता । किं कर्तुम् । पाशयितुं पाशे पतितान् पाशेन बद्धान् वा कर्तुम् । कान् । जगत्त्रयीयुववजान् त्रिभुवनतरुणगणान् । किंवत् । रङ्गकुवत् । यथा वागुरिकेण जालिकेन रङकून् जातिविशेषमृगान् | 'मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः' इति हैम्याम् । पाशयितुं काङ्क्षता पाशो धियते । किंभूता द्विपाशी | यादः पतेर्वरुणस्य पाशस्य जित्वरी जयनशीला || લેાકા ત્રણે જગતના યુવાનેાના સમૂહને બંધનચત કરવા ઈચ્છતા એવા કામદેવે, વસ્તુના પાશને પણ જીતી લે તેવા નાથીદેવીના કયુગલને જાણે પાશરૂપે ધારણ કર્યા ન હેાય ? તેવા નાથીદેવીના બે કાન શાભતા હતા. હરણને પકડવા ઈચ્છતા શિકારી જેમ બે બાજુ જાળ નાખે છે તેમ આ કર્ણ યુગલ જાણે જાલરૂપ હેાય તેમ જણાય છે, રજા
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy