________________
गाथा-६०
૮૨
યતિલક્ષણ સમુચ્ચય પ્રકરણ
पथाद्या व्यापारा य एव भवन्ति 'कम्मबंधाय' कर्मबन्धनिमित्तं-कर्मबन्धहेतवः, केषाम् ? 'अयतानाम्' अयत्नपराणां पुरुषाणां, त एव ईर्यापथाद्या व्यापारा 'यतानां' यत्नवतां 'निर्वाणगमनाय' मोक्षगमनाय भवन्ति ॥ (मोधनि. ग. ५५)
એ પ્રમાણે સંસારના અને મોક્ષના હેતુઓનું પ્રમાણ કહ્યું. હવે ત્રણ લોકમાં રહેલા આ ભાવો કોને બંધના હેતુઓ બને છે અને કોને બંધના હેતુઓ બનતા નથી તે કહે છે
ગમન-આગમન અને દુષ્ટવાણી વગેરે જે ક્રિયાઓ અવતનાવાળાઓને કર્મબંધ માટે થાય છે તે જ ક્રિયાઓ યતનાવાળાઓને મોક્ષગતિ भाटे थाय छे. (५८) ।
एवं तावत्साधोर्गृहस्थेन सह तुल्येऽपि व्यापारे विसदृशतोक्ता, इदानीं सजातीयमेव साधुमाश्रित्य विसदृशतम्मुपदर्शयन्नाहएगतेण णिसेहो, जोगेसु ण देसिओ विही वा वि ॥ दलिअं पप्प णिसेहो, हुज विही वा जहा .रोगे ॥ ६०॥ एकान्तेन निषेधो योगेषु न देशितो विधिर्वापि ॥ दलिकं प्राप्य निषेधो भवेद्विधिर्वा यथा. रोगे ॥ ६० ॥
एकान्तेन निषेधः 'योगेषु' गमनादिव्यापारेषु 'न देशितः' नोपदिष्टः 'विधिर्वा' अनुज्ञा वा क्वचित्स्वाध्यायादौ न दर्शिता, किन्तु 'दलिअं' द्रव्यं वस्तु वा 'प्राप्य' विज्ञाय निषेधो भवेत्, तस्यैव वा 'विधिर्भवेत्' अनुष्ठानं भवेदिति । अयमत्र भावः-कस्यचित्साधोराचार्यादिप्रयोजनादिना सचित्तेऽपि पथि व्रजतो गमनमनुज्ञायते, कारणिकत्वात्, नाकारणिकस्य, दृष्टान्तमाह-'जहा रोगे 'त्ति यथा 'रोगे' ज्वरादौ परिपाचनभोजनादेः प्रतिषेधः क्रियते, जीर्णज्वरे तु तस्यैव विधिरित्यतः साधूच्यते-वस्त्वन्तरमवाप्य विधिः प्रतिषेधो वा विधीयते । अथवाऽन्यथा व्याख्यायते-इहोक्तं-'अखिलाः पदार्था आत्मनः संसारहेतवो मोक्षहेतवश्च' ततश्च न केवलं त एव यान्यपि सम्यग्दर्शनज्ञानचारित्राणि तान्यपि संसारमोक्षयोः कारणानीति, तथा चाह-'एगंतेण निसेहो०' एकान्तेन निषेधः