________________
ગાથા-૫૧
६८
તિલક્ષણ સમુચ્ચય પ્રકરણ
श्रीसंगमसूरिकथा पुनरेवम्
इह सिरिसंगमसूरी, दूरीकयसयलगुरुपमायभरो । अन्नाणदारुदारुणदवहुयवहसरिससमयधरो ॥ १॥ पइसमयमुत्तरुत्तरविसुद्धपरिणामहणियपावोहो । नगनगरगाममाइसु, नवकप्पपकप्पियविहारो ॥ २॥ अइतिव्वपवरसद्धावसपरिणयसुद्धभावचारित्तो । . जंघाबलपरिहीणो, कुल्लागपुरंमि विहियठिई ॥ ३॥ वटुंते दुब्भिक्खे, कयजणदुक्खे कयावि सो भयवं । पवयणमायापरिपालणुज्जयं उज्जयविहारं ॥ ४॥ आहिंडिय बहुदेसं, अवधारिय सयलदेसबहुभासं । सीहं नामणगारं गणाहिवत्ते निरूवेइ ॥ ५ ॥ भणइ य जइवि महायस ! सयमवि तं मुणसि सयलकरणिज्जं । आयारु त्ति विचिंतिय इय वुच्चसि तहवि अम्हेहिं ॥ ६॥ । उल्लसिरपवरसद्धो चरणभरं दुद्धरं धरिज्ज सया ।
सीयंतं सीसगणं मिउमहुरगिराइ सारिज्जा ॥ ७॥ जओ
जीहाएवि लिहंतो, न भद्दओ जत्थ सारणा नत्थि । दंडेणवि ताडन्तो, स भद्दओ सारणा जत्थ' ॥ ८॥ जह सीसाइं निकिंतइ, कोई सरणागयाण जंतूणं ।
एवं सारणियाणं, आयरिओ असारओ गच्छे ॥ ९॥ तथा
दव्वाइअपडिबद्धो अममो विहरिज विविहदेसेसु ।।
अनिययविहारया जं जईण सुत्ते विणिद्दिट्ठा ॥ १०॥ तथाहि
अनिएयवासो समुदाणचारिया, अन्नायउंछं पइरिक्कया य । अप्पोवही कलहविवज्जणा य, विहारचरिया इसिणं पसत्था ॥ ११ ॥ इच्चाइ कहिय वुत्तो, सो एवं वच्छ ! विहर अन्नत्थ । . मा ओमे इत्थ ठिओ, सीसगणो एस सीइज्जा ॥ १२॥