________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
ગાથા-૫૧
एवं दृष्टान्तमभिधाय दार्टान्तिकयोजनामाहइय सुद्धचरणरंसिओ, सेवंतो दव्वओ विरुद्धपि ॥ सद्धागुणेण एसो, न भावचरणं अइक्कमइ ॥५१॥ इति शुद्धचरणरसिक: सेवमानो द्रव्यतो विरुद्धमपि ॥ श्रद्धागुणेनैष न भावचरणमतिक्रामति ॥ ५१ ॥ - इत्येवं कुभक्तभोगदृष्टान्तेन शुद्धचरणरसिको-निष्कलङ्कसंयमपालनोत्साहवान् सेवमानो द्रव्यतो-बाह्यवृत्त्या विरुद्धमागमनिषिद्धं नित्यवासादिकम्, अपिशब्दादेकाकित्वमपि श्रद्धागुणेन-संयमाराधनलालसत्वपरिणामेन न-नैव भावचरणं-पारमार्थिकंचारित्रमतिक्रामति-अतिचरति श्रीसंगमसूरिवत् । तथा चोक्तम्
दव्वाइया न पायं, सोहणभावस्स हुंति विग्घकरा । बज्झकिरियाउ वि तहा, हवंति लोएवि सिद्धमिणं ॥१॥ दइयाकन्नुप्पलताडनं व सुहडस्स निव्वुई कुणइ । • पहुणो आणाए पत्थियस्स कंडंपि लग्गंतं ॥२॥
जह चेव सदेसंमि, तह परदेसेवि चलइ नहु सत्तं । । मणवंछियंमि कज्जे, आरद्धे धीरपुरिसाणं ॥ ३ ॥ कालोवि हु दुब्भिक्खाइलक्खणो न खलु दाणसूराणं । भिंदइ आसारयणं, अवि अहिययरं विसोहेइ ॥ ४॥ एवं चिय. भव्वस्सवि, चरित्तिणो नहि महाणुभावस्स ।
- सुहसामायारिगओ, भावो परियत्तइ कयावि ॥ ५ ॥ किञ्च
जो होजउ असमत्थो, रोगेण व पिल्लिओ झुरियदेहो । सव्वमवि जहा भणियं, कयाइ न तरिज काउं जे ॥ ६॥ सोवि य निययपरक्कमववसायधिईबलं अगृहंतो । मुत्तूण कुडचरियं, जइ जयए तो अवस्स जई ॥ ७॥ इति ।