________________
गाथा-3८-४०
પ૬
યતિલક્ષણ સમુચ્ચય પ્રકરણ
ण य जाणइ अइपरिणई, अपरिणइभया कयम्मि मूढनए ॥ कालियसुअंमि पायं, उवओगं तिण्ह जं भणियं ॥ ३९॥ न च जानात्यतिपरिणतिरपरिणतिभयात्कृते मूढनये ॥ कालिकश्रुते प्राय उपयोगस्त्रयाणां यद्भणितम् ॥३९॥
(સૂચના - અહીં ૩૯મી ગાથાનો પૂર્વાર્ધ મુદ્રિત ગ્રંથમાં જેવો હતો તેવો જ આપવામાં આવ્યો છે. પણ એ પૂર્વાર્ધ મને અશુદ્ધ જણાય છે. શુદ્ધ નીચે પ્રમાણે હોવો જોઈએ.
__ण य जाणइ अइपरिणई अपरिणई चाकयम्मि मूढनये । . थापा 45ना माघारे में अर्थ बज्यो ७.) . . .
અતિપરિણત અને અપરિણત જીવ મૂઢનય એવા કાલિકશ્રુતને. કર્યા વિના (=નૈગમાદિ નયોથી સમજાવ્યા વિના) સમજતો નથી. આથી મૂઢનય કાલિક શ્રુતમાં પ્રાયઃ નૈગમાદિ ત્રણ નયોનો ઉપયોગ કરવામાં આવે છે= કાલિક શ્રુત નૈગમાદિ ત્રણ નયોથી સમજાવવામાં આવે છે. ४ह्यु - [३८] मूढनइअं सुअं कालिअं तु न णया समोअरंति इहं ॥ अपुहत्ते समोआरो, णत्थि पुहत्ते समोआरो ॥ ४०॥ मूढनयिकं श्रुतं कालिकं तु न नया समवतरन्तीह ॥ अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥ ४० ॥
मूढा अविभागस्था नया यत्र तद् मूढनयं, तदेव मूढनयिकम्। किं तत् ? कालिकं श्रुतं, काले प्रथमचरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यत इति कालिकम्, तत्र न नयाः समवतरन्ति -अत्र प्रतिपदं न भण्यन्त इत्यर्थः । क्व पुनस्तद्यमीषां समवतार आसीत्, कदा चायमनवतारस्तेषामभूत् ? इत्याह-'अपुहत्ते' इत्यादि। चरणकरणानुयोग-धर्मकथानुयोग-गणितानुयोग-द्रव्यानुयोगानामपृथग्भावोऽपृथक्त्वं प्रतिसूत्रमविभागेन वक्ष्यमाणेन विभागाभावेन प्रवर्तनं प्ररूपणमित्यर्थस्तस्मिन्नपृथक्त्वे नयानां विस्तरेणासीत् समवतारः। चरणकरणा