________________
ગાથા-૧૩
૨૮
યતિલક્ષણ સમુચ્ચય પ્રકરણ
___यथेत्युपदर्शने, श्राद्धेषु-श्रावकेषु ममत्वं-ममकारं 'मदीयोऽयं श्रावक' इंति गाढाग्रहं "गामे कुले वा नगरे च देसे ममत्तभावं न कहिं पि कुज्जा।" इत्यागमनिषिद्धमपि केचित् कुर्वन्ति। तथा राढया-शरीरशोभाकाम्ययाऽशुद्धोपधिभक्तादि केचन गृह्णन्ति। तत्राशुद्धमुद्गमोत्पादनादिदोषदुष्टम्, उपधिर्वस्त्रपात्रादिर्भक्तमशनपानखाद्यस्वाद्यादि, आदिशब्दादुपाश्रयग्रहणम्, एतान्यप्यागमेऽशुद्धानि निषिद्धान्येव। यत एवमार्षम्-... ... ...
"पिंडं सिजं च वत्थं च, चउत्थं पायमेव य ।।
अकप्पियं न इच्छिज्जा, पडिगाहिज्ज कप्पियं" ॥ इति ॥ ...
इह च राढाग्रहणं पुष्टालम्बनेन दुर्भिक्षाक्षेमादौ पञ्चकपरिहाण्या किंचिदशुद्धमपि गृह्णतो न दोष इति ज्ञापनार्थम्, यतोऽभाणि पिण्डनियुक्तौ
"एसो आहारविही जह, भणिओ सव्वभावदंसीहिं। ।
धम्मावस्सगजोगा, जेण न हायन्ति तं कुज्जा ॥ १॥" तथा
"कारणपडिसेवा पुण, भावेणासेवणत्ति दट्ठव्वा । आणाइ तीइ भावे, सो सुद्धो मुक्खहेउ त्ति ॥"
तथा 'निद्दिज'त्ति पत्रलेखनेनाचन्द्रकालिकं प्रदत्ता वसतिर्गृहमेषापि साधूनामकल्पनीया, अनगारत्वहानेः भग्नसंस्थापनादौ कायवधसंभवात् । तथा च पठ्यते
"अविकत्तिऊण जीवे, कत्तो घरसरणगुत्तिसंठप्पं । ।
अविकत्तिया य तं तह पडिया अस्संजयाण पहे . ॥"
एतद्ग्रहणमप्यैकैराचर्यते । तथा तूलीमसूरकादीनामपि परिभोगः कैश्चिद्विधीयते । तत्र तूलीमसूरके प्रतीते, आदिशब्दात्तूलिकाखल्लककांस्यताम्रपात्रादीनां परिग्रहः, एतान्यपि यतीनां न कल्पन्ते इति । (धर्मरत्न प्र. २.८७)
સુખશીલ અને શઠપુરુષોના આચરણનો જ ઉલ્લેખ કરે છે–
જેમ કે - શ્રાવકોની મમતા, રાઢાથી અશુદ્ધ ઉપધિ-ભક્તાદિ, નિદિજજ વસતિ, તૂલી, મસૂરક આદિનો ઉપયોગ. આ બધું સુખશીલ અને શઠપુરુષોનું આચરણ છે.