________________
गाथा-८
૨૨
યતિલક્ષણ સમુચ્ચય પ્રકરણ
सिक्किको-दवरकरचितो भाजनाधारविशेषः, तत्र निक्षेपणं बन्धनमर्थात् पात्राणाम, आदिशब्दाधुक्तिलेपेन पात्रलेपनादि, तथा पर्युषणादितिथिपरावर्त्तःपर्युषणा सांवत्सरिकम्, आदिशब्दाच्चातुर्मासकपरिग्रहः, तयोः तिथिपरावर्त:तिथ्यन्तरकरणं, सुप्रतीतमेतत्, तथा भोजनविधेरन्यत्वं यतिजनप्रसिद्धमेव, 'एमाइ' त्ति प्राकृतशैल्यैवंशब्दे वकारलोपः, तत एवमादिग्रहणेन षट्जीवनिकायामप्यधीतायां शिष्य उत्थाप्य इत्यादि गीतार्थानुमतं विविधमन्यदप्याचरितं प्रमाणभूतमस्तीत्यवगन्तव्यम्। तथा च व्यवहारभाष्यम्
"सत्थपरिन्ना छक्कायसंजमो पिंड उत्तरज्झाए । __रुक्खे वसहे गोवे, जोहे सोही य पुक्खरिणी" ॥ १ ॥ अस्या अयमर्थलेश:
शस्त्रपरिज्ञाध्ययने सूत्रतोऽर्थतश्चावगते भिक्षुरुत्थापनीय इत्यप्रमेयप्रभावपारमेश्वरप्रवचनमुद्रा, जीतं पुनः षट्कायसंयमों-दशवैकालिकचतुर्थाध्ययने षट्जीवनिकाख्ये ज्ञाते भिक्षुरुत्थाप्यत इति। तथा 'पिण्डैषणायां पठितायामुत्तराध्ययनान्यधीयन्ते स्म, संप्रति तान्यधीत्याचार उद्दिश्यते। पूर्वं कल्पपादपा लोकस्य शरीरस्थितिहेतवोऽभूवन, इदानीं सहकारकरीरादिभिर्व्यवहारः। तथा वृषभाः-पूर्वमतुलबला धवलवृषभा बभूवुः, संप्रति धूसरैरपि लोको व्यवहरति । तथा गोपा:-कर्षकाश्चक्रवर्त्तिगृहपतिरत्नवत् तद्दिन एव धान्यनिष्पादका आसन्, संप्रति तादृगभावेऽपीतरकर्षकैलॊको निर्वहति। तथा पूर्वं योधाः-सहस्रयोधादयः समभवन, संप्रत्यल्पबलपराक्रमैरपि राजानः शत्रूनाक्रम्य राज्यमनुपालयन्ति । तद्वत् साधवोऽपि जीतव्यवहारेणापि संयममाराधयन्तीत्युपनयः। तथा शोधिः-प्रायश्चित्तम्, पाण्मासिक्यामप्यापत्तौ जीतव्यवहारे द्वादशकेन निरूपितेति। पुष्करिण्योऽपि प्राक्तनीभ्यो हीना अपि लोकोपकारिण्य एवेति दार्टान्तिकयोजना पूर्ववत्। एवमनेकधा जीतमुपलभ्यत इति। (धर्मरत्न प्रकरणे गा-८३)
ગાથાર્થ સીકામાં નિક્ષેપ આદિ, પર્યુષણાદિ તિથિ પરાવર્ત, ભોજનવિધિમાં ફેરફાર ઈત્યાદિ આવા પ્રકારનું બીજું પણ વિવિધ આચર્ણ છે.