________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
જ્યાં અગ્નિ હોય ત્યાં વાયુ પણ અવશ્ય હોય. એથી તેની પણ વિરાધના થાય. અથવા ઢળેલા ઘડાના પાણીમાં ‘પોરા’ વગેરે ત્રસ જીવો હોય તો તે પણ મરે. વળી બીજા વનસ્પતિકાય વગે૨ે જીવો પણ નાશ પામે. તથા ડિલેહણામાં ઉપયોગ ન રાખનાર સાધુ અગ્નિવાળા ઉંબાડીઆને અડકે તો તેના હાલવાથી બીજો પણ અગ્નિ સળગે. તેથી સંયમ અને આત્મા એ બંનેની विराधना थाय. (इहरहा वि= ) द्रव्यथी खेड पाए। लवनी विराधना न थवा छतां प्रभाही साधु (=भावओ) भावथी छखे भवनिडायनी विराधना डरनारो जने छे. उपयोगवाणो साधु ( संपत्तीए = ) ववध थवा छतां (अवहओ =) જીવવધ કરનારો થતો નથી.' (૧૦૩)
૧૧૯
अथ कीदृगप्रमादी स्यादित्याह -
रक्खइ वएसु खलिअं, उवउत्तो होइ समिइगुत्तीसु ॥ वज्जइ अवज्जहेउं, पमायचरिअं सुथिरचित्तो ॥ १०४ ॥ रक्षति व्रतेषु स्खलितं, 'उपयुक्तो भवति समितिगुप्तिषु ॥ वर्जयत्यवद्यहेतुं, प्रमादचरितं सुस्थिरचित्तः ॥ १०४ ॥
गाथा - १०४
रक्षति-अकरणवुद्ध्या परिहरति व्रतेषु विषयभूतेषु स्खलितमतिचारम् । तत्र प्राणातिपातविरतौ सस्थावरजन्तूनां संघट्टनपरितापनापद्रावणानि न करोति। मृषावादविरतौ सूक्ष्ममनाभोगादिना बादरं वञ्चनाभिसंधिनाऽलीकं न भाषते । अदत्तादानविरतौ सूक्ष्मं स्थानाद्यननुज्ञाप्य न करोति, बादरं स्वामिजीवतीर्थकरगुरुभिरननुज्ञातं नादत्ते नापि परिभुङ्क्ते । चतुर्थव्रते
"वसहिकहनिसिज्जिंदियकुड़ंतरपुव्वकीलियपणीए । अइमायाहारविभूसणाइं नव बंभगुत्तीओ ॥"
इति नवगुप्तिसनाथं ब्रह्मचर्यं पालयति । पञ्चमव्रते सूक्ष्मं बालादिममत्वं न करोति, बादरमनेषणीयाहारादि न गृह्णाति, "परिग्गहोऽणेसणग्गहणे " इत्याप्तवचनात् । उपकरणं वा न मूर्छया समधिकं धारयति, "मुच्छा परिग्गहो वुत्तो" इति वचनात् । रात्रिभक्तविरतौ सूक्ष्मं शुष्कसंनिधिमपि न रक्षति, बादरं