________________
યતિલક્ષણ સમુચ્ચય પ્રકરણ
૧૧૩
ગાથા-૧૦૨
ભાવસાધુ શ્રદ્ધાળુ હોવાથી જ ક્રિયાઓમાં અપ્રમત્ત હોય છે. કારણ કે અપ્રમાદથી જ ક્રિયાઓ સફળ બને છે. ધર્મરત્ન પ્રકરણમાં નીચે મુજબ
यु छ - (१०१) प्रमादस्यैव विशेषतोऽपायहेतुतामाहपव्वजं विजं पि व, साहंतो होइ जो पमाइल्लो ॥ तस्स ण सिज्झइ एसा, करेइ गरुअं च अवयारं ॥ १०२॥ प्रव्रज्यां विद्यामिव, साधयन्भवति यः प्रमादवान् ॥ तस्य न सिद्ध्यत्येषा, करोति गुरुकं चाऽपकारम् ॥ १०२ ॥
प्रव्रज्यां-जिनदीक्षां विद्यामिव-स्त्रीदेवताधिष्ठितामिव साधयन् भवति यः 'पमाइल्लु 'त्ति प्रमादवान् "आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः" इति वचनात्, तस्य प्रमादवतो न सिध्यति=न फलदानाय संपद्यते एषा पारमेश्वरी दीक्षा विद्येव चकारस्य भिन्नक्रमत्वात् करोति च गुरुं - महान्तमपकारमनर्थमिति । भावार्थः पुनरयम्-यथाऽत्र प्रमादवतः साधकस्य विद्या फलदा. न भवत्ति, ग्रहसंक्रमादिकमनर्थं च सम्पादयति, तथा शीतलविहारिणो जिनदीक्षापि न केवलं सुगतिसम्पत्तये न भवति, किन्तु देवदुर्गतिं दीर्घभवभ्रमणापायं च विद्धाति । आर्यमङ्गोरिव । उक्तं च-.
"सीयलविहारओ खलु, भगवंतासायणा निओएण। .. तत्तो भवो सुदीहो, किलेसबहुलो जओ भणियं ! तित्थयरपवयणसुयं, आयरियं गणहरं महिड्डीयं ।
आसायंतो बहुसो, अणंतसंसारिओ भणिओ" ॥ त्ति ॥ तस्मादप्रमादिना साधुना भवितव्यमिति । आर्यमङ्गकथा चैवम्... इह अज्जमंगुसूरी, ससमयपरसमयकणयकसवट्टो ।
बहुभत्तिजुत्तसुस्सूससिस्ससुत्तत्थदाणपरो ॥ १॥