________________
ગાથા-૧૦૨
૧૧૪
યતિલક્ષણ સમુચ્ચય પ્રકરણ
सद्धम्मदेसणाए, पडिबोहियभवियलोयसन्दोहो । कइयावि विहारेणं, पत्तो महुराइ नयरीए ॥ २॥ सो गाढपमायपिसायगहियहियओ विमुक्कतवचरणो । गारवतिगपडिबद्धो, सड्ढेसु ममत्तसंजुत्तो ॥ ३॥ अणवरयभत्तजणदिजमाणरुइरन्नवत्थलोभेण । वुत्थो तहिं चिय चिरं, दूरुज्झियउज्जुयविहारो ॥ ४॥ .. दढसिढिलियसामन्नो, निस्सामन्नं पमायमचइत्ता । कालेण मरिय जाओ, जक्खो तत्थेव चिद्धमणे ॥ ५॥ मुणिउं नियनाणेणं, पुव्वभवं तो विचिंतए एवं । । हा हा ! पावेण मए, पमायमयमत्तचित्तेण ॥ ६॥ पडिपुनपुन्नलब्भं, दोगच्चहरं महानिहाणं व ।। लद्धपि जिणमयमिणं, कहं नु, विहलत्तमुवणीयं ? ॥ ७॥ माणुस्सखित्तजाईपमुहं लद्धपि धम्मसामग्गिं । . हा हा ! पमायभटुं, इत्तो कत्तो लहिस्सामि ? ॥ ८॥ हा ! जीव ! पाव ! तइया इड्डीरसगारवाण विरसत्तं । सत्थत्थजाणगेणवि हयास ! नहु लक्खियं तइया ॥ ९॥ चउदसपुव्वधरा वि हु, पमायओ जंति [तकाएसु । एयंपि हहा! हा ! पावजीव, न तए तया सरियं ? ॥ १०॥ धिद्धी मइसुहमत्तं, धिद्धी मह बहुयसत्थकुसलत्तं । धिद्धी परोवएसप्पहाणपंडिच्चमच्चन्तं ॥ ११॥ . एवं पमायव्विलसियं नियं जायपरमनिव्वेओ । निंदन्तो दिवसाइं गमेइ सो गुत्तिं वत्तु व्व ॥ १२॥ - अह तेण पएसेणं, वियारभूमीइं गच्छमाणे ते । दट्ठण नियविणेए, तेसिं पडिबोहणनिमित्तं ॥ १३॥ जक्खपडिमामुहाओ, दीहं निस्सारिउं ठिओ जीहं । तं च पलोइय मुणिणो, आसन्ना होउ इय बिंति ॥ १४॥ . जो कोइ इत्थ देवो, जक्खो रक्खो व किंनरो वा वि । सो पयर्ड चिय पभणउ, न किंपि एवं वयं मुणिमो ॥ १५॥