________________
તર્કભાષા વાર્તિકમ્
૧૨૨
ऽèवाय. 'यत्र यत्र आर्द्रेन्धन संयोग तत्र धूम' - या व्याति वह्निमां खावे भेटले यत्र आर्द्रेन्धनसंयुक्तवह्निस्तत्र धूमः खेभ स्वनिष्ठ धूभव्याभिने वह्निमां आरोपित કરી. ઉપાધિ ઉપ - સમીપ વર્તિ - સમાનાધિકરણમાં સ્વધર્મ વ્યાપ્તિને આધાન કરે છે. જેમ કે શાકપાકજન્યત્વ રૂપ ઉપાધિ- પ્રયોજક ધર્મ અને શ્યામત્વની વ્યાપ્તિ મૈત્રીતનયત્વમાં પ્રતીત થાય છે.
हिंसात्वस्य चाधर्मसाधनत्वेन सह सम्बन्धे निषिद्धत्वमुपाधिः मैत्रीतनयत्वस्य च श्यामत्वेन सह सम्बन्धे शाकाद्यन्नपरिणतिभेदः । न चेह धूमस्याग्निसाहचर्येण काश्विदुपाधिरस्ति । यद्यभविष्यत् तदाऽद्रक्ष्यत् । ततो दर्शनाभावान्नास्तीति तर्कसहकारिणानुपलम्भसनाथुन प्रत्यक्षेणैवोपाध्यभावोऽवधार्यते ।
स च द्वेधा - निश्चितः, शङ्कितश्च । तत्र निश्वतोपाधि र्यथा अग्ने धूमसम्बन्धे आर्द्रेन्धनसंयोगः ।
“सर्वव्याख्याविकल्पनां द्वयमिष्टप्रयोजनं ।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव च || १ || "
इति सत्त्वाद्विषयव्याप्तावुदाहरति । अपरनिश्चितो यथा हिंसात्वस्याधर्मत्वमुपाधिः, शङ्कितो यथा मैतीतनयस्य श्यामत्वसम्बन्धे शाकाद्याहारपरिणतिभेद उपाधिः,
ननु यत्र श्यामत्वं तत्र शांकाद्याहारपरिणतिभेद इति न सङ्गच्छते श्यामत्वेऽपि नीलोत्पलादावुक्तोपाधेरसम्भवादिति चेत्तदसमञ्जसं, यतः श्यामत्वं मनुष्यधर्मइति केचिदूचिरे । पुरुषस्य श्यामत्वमिति साध्यविशेषितत्वं परे मेनिरे ॥
તે બે પ્રકારની છે. ત્યાં નિશ્ચિત ઉપાધિ જેમ કે અગ્નિ અને ધુમાડાના સંબંધમાં (અર્થાત્ જ્યાં જ્યાં અગ્નિ હોય ત્યાં ત્યાં ધુમાડો હોય છે એવા સંબંધમાં) લીલા લાકડા-બળતણનો સંયોગ નિશ્ચિત ઉપાધિ છે.
=
१. तुलना
बोधयतीति उपाधिशब्दः । N. K. पे. १४४ स्त. ३. ।
-
अत एव उप समीपवर्तिनि स्वसमानाधिकरणे स्वधर्मं व्याप्तिं आदधाति