________________
ચૈત્યવદન મહાભાષ્ય
આ ભરત આદિ એક એક ક્ષેત્ર પાંચ પાંચ છે. અર્થાત્ ભરત પાંચ છે,. औरावत पाय छ, भने महाविटेड पाय छे. साथी भरहेरवय-विदेहे में पहनी “५६२ भत्भूमिमां” मेपो भावार्थ छ. (६६१)
धम्मो इह सुयधम्मो, आइगरा होति तस्स तित्थयरा । ते उ नमसामि अहं, वंदामि विसुद्धचित्तेणं ॥६६२।। धर्म इह श्रुतधर्म आदिकरा भवन्ति तस्य तीर्थकराः । तांस्तु नमस्याम्यहं वन्दे विशुद्धचित्तेन ।।६६२।।
અહીં ધર્મ એટલે શ્રતધર્મ સમજવો. મૃતધર્મના આદિકર તીર્થકરો છે, અર્થાત્ શ્રતધર્મનો પ્રારંભ તીર્થકરો કરે છે. શ્રતધર્મનો પ્રારંભ કરનારા તીર્થકરોને ९ विशुद्ध यित्तथी नमंसामि = नरं . (६६२.)
धम्माइगरे एवं, थोऊण सुयस्स संथवं कुणइ । तमतिमिरपडलविद्धंसणस्स एगाएँ गाहाए ॥६६३॥ धर्मादिकरानेवं स्तुत्वा श्रुतस्य संस्तवं करोति । . तमस्तिमिरपटलविद्धंसनस्य एकया गाथया ।।६६३।।
॥ प्रमो धर्मना माहिरोनी स्तुति शन. तमतिमिरपडलविद्धंसणस्स मे में थाथी श्रुतनी स्तुति ४३. (६६३)
सा च इयं गाथा - . तमतिमिरपडलविद्धंसणस्स सुरगण-नरिंदमहिअस्स । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥२॥ तत्थ तमो अन्नाणं, रूविज्जइ तम्मि तिमिरपडलं व। विद्धंसणो विणासी, तस्स उ जिणभणियसिद्धंतो ॥६६४॥ तत्र तमोऽज्ञानं रूप्यते तस्मिन् तिमिरपटलमिव । विद्धंसनो विनाशी तस्य तु जिनभणितसिद्धान्तः ।।६६४।।
२७४