________________ जिनप्रमाणाङ्गलादी ॐ त्रैलोक्यश्रीप्रतिष्ठितान् चतुर्विंशतितीर्थकरान् ऋषभाद्यान् वर्द्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे / . नागपुराणे अष्टषष्टिषु तीर्थेषु, यात्रया यत्फलं भवेत् / आदिनाथस्य देवस्य, स्मरणेनापि तत्फलम् / / 1 / / वास्तुविद्यायां - प्रासादमण्डपच्छत्र-पर्यङ्कासनसद्ग्रहः / निर्दोषदृष्ट्या मूर्त्या च, देवो नैव जिनात्परः / / 1 / / इति वेदपुराणोक्ताः, श्रुत्वा युक्तीरनेकशः / सम्यक्त्वं प्राप मिथ्यात्वं, विषवत्त्यक्तवानसौ / / 20 / / तदैवोत्पन्नवैराग्यः, संसारासारतां विदन् / . साधानां गृहिणीं मुक्त्वा, तत्पाद्ये व्रतमग्रहीत् / / 21 / / अधीत्य सर्वपूर्वाणि, प्राप्ताचार्यपदः क्रमात् / * , श्रीमान् शय्यंभवः सूरि-विजहार महीतले / / 22 / / मनकं तनुकायुष्कं, ज्ञात्वा प्रव्राज्य च प्रभुः / . दशवैकालिकग्रन्थं, स्वकृतं योऽध्यजीगपत् / / 23 / / इति भूरितरं कालं, प्रबोध्य भविकव्रजम् / " वीरादष्टाङ्क 98 संख्येऽब्दे, स स्वःसाम्राज्यमन्वभूत् / / 24 / / . एवं जिनेन्द्रप्रतिमापि शुद्ध-प्रबोधहेतुर्भवतीति विज्ञाः / विज्ञाय तामेव यजन्तु येन, सृजेत् स्पृहां निर्वृतिकामिनी वः / / 25 / / // इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे नवम उपदेशः / / 9 / / 36 उपदेश सप्तति