________________
जिनोऽप्युवाच राजेन्द्र !, नाऽयमाशातनाकरः । चान्दनेन रसेनैष, किन्तु चक्रे विलेपनम् ।।२४।।
वाक्यानि यानि सोऽवादी-त्तद्भावार्थमपि प्रभुः । उवाच श्रेणिकादीनां, तत्सम्बन्धं च मूलतः ।।२५।।
उक्तं च
केसिं च वरं मरणं, जीवियमन्त्रेसिमुभयमनसिं । दहुरदेविच्छाए, अहियं केसिंवि उभयपि ।।१।।
इतश्श्युत्वा विदेहेषु, मोक्षमेष गमिष्यति । । श्रुत्वेति विस्मयोत्फुल्ला, लोकाः स्वस्वगृहं ययुः ।।२६।
जिनेशध्यानमात्रस्य, श्रुत्वेति फलमुत्तमम् । . तत्रैव क्रियतां यत्नो, निर्वृतिर्वो भवेद्यथा ।।२७।। ,
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे षष्ठ उपदेशः ।।६।।
२६
उपदेश सप्तति