________________
कासे १ सासे २ जरे ३ दाहे ४, कुच्छिसूले ५ भगंदरे ६ । अरसा ७ अजीरए ८ दिट्ठी ९, पुट्ठिसूले १० अरोअए ।।१।।
कंडू १२ जलोअरे १३ सीस १४, कत्रवेअण १५ कुट्ठए १६ । . . सोल एए महारोगा, आगमंमि विआहिआ ।।२।।
वापीविमोहितस्वान्तो, मृत्वा तस्यामभूदयम् ।। दर्दुरः कर्मभिः को न, विडम्ब्येत सुधीरपि ? ।।८।।
वापीं दृष्ट्वाऽन्यदा जाति-स्मृति प्राप स दर्दुः । अवज्ञातस्य धर्मस्य, ही ममाभूदिदं फलम् ।।९।।
ततो विरक्तः षष्ठादि, कुर्वन् पारणके पुनः । वाप्यामत्ति जनस्नानात्, प्रासुकं मृत्तिकोदकम् ।।१०।।
अन्यदोद्यानमायातं, तत्र वीरजिनेश्वरम् । . लोकोक्त्या दर्दुरः श्रुत्वा, वन्दितुं निर्ययौ ततः ।।११।।
अथ श्रेणिकभूपालः, श्रीवीरं नन्तुमुत्सुकः । चलन्परिवृतः सैन्यै-नगरान्निरगावहिः ।।१२।।
दर्दुरोऽपि चलन्मार्गे, नृपाश्वखुरमर्दितः । मृत्वा सौधर्मकल्पेऽभू-दर्दुराङ्काभिधः सुरः ।।१३।।
सामानिकानां चत्वारः, सहस्रास्तस्य जज्ञिरे । सर्वं तदनुमानेन, ज्ञातव्यं सम्पदादिकम् ।।१४।।
२४ उपदेश सप्तति