________________
"उपदेशः-७" श्लाघ्यस्तदीयतनयोऽपि वणिग्वरेण, रुद्धोऽपि यो निजपितुः शपथं न चक्रे । श्रीदेवतीर्थगुरुराड्जनकादिकानां, कार्येमहत्यपियतःशपथोन कार्यः ।।१।। जगत्सिंहमहेभ्यस्य, तनयश्चतुराशयः । नाम्ना मदनसिंहोऽभूत्, तथैव ख्यातिमान् जने ।।१।।
खुरसाणमहास्थान-वास्तव्यो धनदाभिधः । प्रीतिपात्रमभूद्वस्तु-पतिस्तस्य पितुः पुरा ।।२।।
दिवंगते जगत्सिंहे, सोऽन्यदा योगिनीपुरे ।... आगतो व्यवसायार्थ, तदहेऽप्याजगाम च ।।३।।
कुटुम्बक्षेमनिर्वाह-व्यवसायादिपृच्छया । तद्वत्तस्य सुतेऽप्येष, व्यवहारचिकीरभूत् ।।४।।.
परं तस्य परीक्षार्थ, स उपायमिति व्यधात् । . ऐहिकाऽमुष्मिके कार्य, परीक्षा युज्यते सताम् ।।५।।
सोनउं चंदन सप्पुरिस, आपण पीड खीमंति । कुलकसबट्टई जाणीयइ, जइ उपकार करंति ।।१।।
ध्यात्वेति तं प्रति प्राह, मायया कृत्रिमादरः । मया तव पितुः पार्था-लभ्यं यत्तत्समर्पय ।।६।।
२६४ उपदेश सप्तति