________________
"उपदेश-६" भवन्ति पुंसां जिनपादवन्दना-ऽभिसन्धिमात्रादपि सौख्यसम्पदः ।। विवन्दिषु-रजिनं स दर्दुरो-ऽप्यभून्महद्धिस्त्रिदशो यथा दिवि ।।१।।
पुरे राजगृहे नन्दि-मणिकारः समृद्धियुक् । श्रीवीराद्धर्ममासाद्य, तमेवं कुरुतेऽन्वहम् ।।१।।
सामायिकप्रतिक्रान्ति-पोषधप्रमुखाः क्रियाः । मुमुक्षुरिव कुर्वाणः, समयं गमयत्यऽसौ ।।२।।
गृहीतपोषधो ग्रीष्मे-ऽन्यदा रात्रौ तृषार्दितः । उपवासत्रयप्रान्ते, स इत्थं हृद्यचिन्तयत् ।।३।।
वापीकूपादिकान् वारि-पूरितान् कारयन्ति ये । तेषामेव प्रशस्या श्रीः, सर्वजन्तूपकारिणी ।।४।।
पौषधं पारयित्वाथ, प्रातर्निर्मितपारणः। . कारयामासिवानेष, वापीमनुपमाकृतिम् ।।५।।
सत्रागारमठान् देवकुलानि विपिनानि च । तस्यां द्रव्यव्ययेनापि, सर्वतो निरमापयत् ।।६।।
तत्रासक्तमना धर्मे, सञ्जातशिथिलादरः । प्रान्ते तु षोडशासाध्य-व्याधिपीडाविसंस्थुलः ।।७।।
षोडश रोगाश्चैवमुक्ताः -
२३
उपदेश सप्तति