________________
ततश्युत्वा विदेहेषु, विजयेऽत्रैव भोः सुराः ।। भविष्यथ नृपा यूयं, प्रौढदोःस्थामशालिनः ।।२६।।
तत्राप्यन्ते परिव्रज्या-मुपादाय गतस्पृहाः । अवाप्य केवलज्ञानं, यूयं यास्यथ निर्वृतिम् ।।२७।। ।
श्रुत्वेति वरसेनाद्या, अष्टधा भवं फलम् । मुहुर्मुहुः श्लाघमाना, जिनं नत्वा गृहं ययुः ।।२८।। ..
इत्यष्टभेदपूजा-फलं निशम्य प्रमोदपूर्णहृदः । तत्रैव कुरुत यत्नं, यदि वो मुक्तिस्पृहा भवति ।।२९।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे पञ्चम उपदेशः ।।५।।
२२. उपदेश सप्तति