________________
किं कुर्वे ? धर्ममेतेभ्यः, कर्तुं नाहं लभे विभो । श्रीसिद्धान्तमथाऽऽलोक्य, तेऽपि तामेवमभ्यधुः ।।१८।।
पञ्चतीर्थीपञ्चसाधु-प्रणतिप्रतिलाभनैः। यादृशं प्राप्यते पुण्यं, भद्रे ! तादृशमाप्यते ।।१९।।
चुलहोकपरि निश्छिद्र-पृथुवस्त्रस्य बन्धनात् । आकयेति गता गेहं, तथैव कुरुते स्म सा ।।२०।। युग्मम् ।।
अथ चन्द्रोदयं दृष्ट्वा, वधूटीं श्वशुरोऽब्रवीत् । किमिदं कार्मणं पापे !, स्वकुलक्षितये कृतम् ? ।।२१।।
.
सा प्राह ननु जीवानां, रक्षणार्थोऽयमुद्यमः ।' तद्वचोऽमन्यमानेन, पत्या प्रज्वालितः स तु ।।२२।। ,
पुनस्तया बबन्धेऽसौ, तेनाऽज्वालि तथैव सः । एवं सप्त तया बद्धाः, ज्वालिताश्च दुरात्मना ।।२३।।
अवादीत् श्वशुरः क्रुद्धो, गच्छ रे ! स्वपितुर्गृहम् । साऽप्यवोचदहं प्राप्ता, सकुटुम्बा भवगृहे ।।२४॥
तथैव प्रेषणीयाऽहं, नूनं याम्यन्यथा कथम् ?। सजीबभूवुः सर्वेऽपि, तस्याः सम्प्रेषणाय ते ।।२५।।
मार्गे स्वकीयेनैकेन, भुक्त्यर्थं ते निमन्त्रिताः । रात्रौ वध्वा अभुक्तत्वा-त्र भुक्ताः श्वशुरादयः ।।२६।।
२५१ उपदेश सप्तति