________________
कर्पूरागुरुककोलकस्तूरीसिल्हकादिकाम् । समग्रां धूपसामग्री, तृतीयः प्रीतितः सृजेत् ।।१७।।
चतुर्थः शालिगोधूम-प्रमुखानुज्वलच्छवीन् । अक्षतानक्षतं सौख्य-मिच्छुर्देवाय ढोकते ।।१८।। ।
चम्पकाशोकपुन्नाग-शतपत्राम्बुजादिकैः । गुञ्जद्विरेफैः पुष्पौधैः, पूजां पञ्चम आचरेत् ।।१९।।
षष्ठस्तु बान्धवो दीपं, कुरुते घृतपूरितम् । निराकर्तुमिव स्वीयं, तमस्तोमस्य विस्तरम् ।।२०।।
नानाजातीयपक्कान-परमानादिढौकनैः। .. नित्यं कृतार्थमात्मानं, निर्मिमीते तु सप्तमः ।।२१।।
बीजपूरकजम्बीर-पूगीफलपुरस्सराम् । नालिकेरफलैराठ्यां, फलाली ढोकतेऽष्टमः ।।२२।।
एवमेकैकभेदेन, मध्याह्नेऽष्टविधाममी । कुर्वन्तोऽर्चा स्वपरयोः, सम्यक्त्वं निश्चलं व्यधुः ।।२३।।
अभिग्रहममुं तेषां, सर्वदाप्यनुतिष्ठताम् । पञ्चविंशतिलक्षाणि, पूर्वाणां व्यतिचक्रमुः ।।२४।।
अथ मासावधि प्रान्तेऽनशनं प्रतिपाल्य ते । पूर्णायुष्काः सुरा यूयं, जाताः शुक्रसुरालये ।।२५।।
२१
उपदेश सप्तति