________________
सम्बन्धमावेद्य विधाय पुष्पर-रत्नादिवृष्टिं च दिवं गते उभे । . नृपोऽपि धर्म सविशेषमातनोत्, प्राज्यं च साम्राज्यमपालयशिरम् ।।४०।।
प्रान्ते च तातवदुपार्जितकेवलश्री-मोक्षं जगाम भरताङ्गज एष भूपः । एवंचधर्मविषयेदृढता विधेया, स्यात्सौख्यसम्पदखिलास्ववशायथावः ।।४।।
॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे एकादश उपदेशः ।।११।।
२३२ उपदेश सप्तति