________________
जय सत्त्ववतां धुर्य !, जय न्यायपरायण !। . श्रीरामस्येव सौभाग्यं, त्वदीयं स्तुवते न के ? ।।३९।।
चिरायुस्ते सुतो भूया-त्साम्राज्यं त्वं च पालय । परीक्षेयं मया चक्रे, इत्युक्त्वा सा तिरोऽभवत् ।।४०।।
एवं न्यायः पालनीयो नृपाद्यै-र्यस्मात्सर्वाः सम्पदो हस्तगाः स्युः । शस्यानि स्युः किं विना वारिवाहं, प्रावृट्काले प्राच्यमासद्वयोत्थम् ।।४।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे दशम उपदेशः ।।१०।।
२२६ उपदेश सप्तति