________________
अज्ञानवन्तो यदि तेऽपि लोकाः, सर्वं सहन्ते स्म कुलालमन्तुम् । . विवेकवद्भिस्तदहो ! स्वधर्मरक्षार्थमागः कथमस्त्वसह्यम् ।।२६।।
यथा च चौरेः क्षमितः स कुम्भकृत, कृतादरैः स्वार्थकृते चिरादपि । .. तथैव भव्यैर्निजपुण्यपुष्टये, क्षम्यो लघीयानपि सर्वशक्तितः ।।२७।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे द्वितीय उपदेशः ।।२।।
१८९ उपदेश सप्तति ।