________________
गव्यूतद्वितये साधु-योगे सति तदन्तिके । उपक्रमेण गत्वापि, यः प्रतिक्रान्तिमातनोत् ।।२७॥
चतुर्षु योजनेष्वेवं, सति गीतार्थसम्भवे । ... विधत्ते पाक्षिकं साधु-वहो ! भक्त्यनुरागिता ।।२८।।
पृष्ठस्थरचनावेदि-पुष्पार्पकनरान्वितः । अन्यदा गृहबिम्बाना-मर्चा मन्त्री सृजनभूत् ।।२९।।.
तावत्तत्रागतो भूपः, प्रच्छन्नं समुपाविशत् । तं पुष्पार्पकमुत्थाप्य, तत्परीक्षाकृतोद्यमः ।।३०।।
हस्तः पराङ्मुखः पुष्प-ग्रहणायार्थ मन्त्रिणा । प्रसारितो जिनन्यस्त-दृष्टिना निश्चलात्मना ।।३१।।
तावज्ज्ञातो नृपस्तेना-ऽन्यान्यपुष्पसमर्पणात् । क्व यूयमिति सम्भ्रान्तो, यावदुत्तिष्ठति द्रुतम् ।।३२।।
तावत् नृपोऽवदन्मा त्वं, त्वरस्व स्वस्थतां भज । ततः पूजां समाप्येष, नृपेणालापमातनोत् ।।३३।।
धन्यस्त्वमीदृशी. यस्य, दृढता जिनपूजने । इति स्तुत्वा गतो भूपः, सोऽपि भुक्त्यादिकं व्यधात् ।।३४।।
अन्यदा स्तम्भनतीर्थे, श्रीधरव्यवहारिणा । सम्यक्त्वशीलव्रतयोः, प्रतिपत्तिळवीयत ।।३५।।
१७४ उपदेश सप्तति