SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-४" .. साधर्मिकास्था गुरुभक्तितीर्थो-व्रती निवृत्तिश्च परिग्रहादेः । अमी गुणा: पेथडदेवसाधो-र्यथा बभूवुर्न तथा परेषाम् ।।१।। वणिग् विद्यापुरे पेथा-ऽभिधो वसति निर्द्धनः । श्रीधर्मघोषसूरिभ्यः, श्रीधर्मप्रतिपत्तिकृत् ।।१।। परिग्रहप्रमाणे च, तेषामेवाऽन्तिकेऽन्यदा । द्रम्मपञ्चशती स्वार्थे, यावत्रियमयत्यसौ ।।२।। तावनिषिद्धों गुरुभि-ख़त्वा तद्भाग्यमुल्बणम् । तथा कार्यं यथा भद्र !, व्रतभङ्गो भवेन्न ते ।।३।। ममतावन्ति भाग्यानि, क्व स्यां येरहमृद्धिमान् । , तथापि पञ्चलक्षेभ्योऽभ्यधिकं मे न कल्पते ।।४।। त्वमिभ्यो भविता वत्स !, तव भाग्यं महद्यतः । इति श्रुत्वा गुरून्नत्वा, स प्राप्तो निजमन्दिरम् ।।५।। तत्र दुर्भिक्षतोऽन्येद्यु-निर्वाहस्याप्यसम्भवे । भार्याप्रथमिनीयुक्तः, प्रस्थितो मालवं प्रति ।।६।। क्रमान्मण्डपदुर्गस्य, प्रतोली यावदागतः । तावद्वामा स्वरं चक्रे, दुर्गा सर्पशिरःस्थिता ।।७।। स तदाश्चर्यमालोक्य, भीतो यावद्विलम्बते । तावत्तमाह शास्त्रज्ञः, कोऽपि मुग्धोऽसि भो वणिक् ! ।।८।। १७१ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy