________________
अन्तराले नृपा अन्ये, श्रान्तास्तानि ददुर्न ते । स्वामिभक्त्या पुनर्वीरः, प्रान्तं यावद्वितीर्णवान् ।।३६।।
षष्टियुक्त्रिशतीयुद्धे-ष्वेतावान श्रमोऽभवत् । यावन्ममाऽधुना जातो, भगवन् ! भावि किं फलम् ? ।।३७।।
इति कृष्णेन पृष्टः सन्, प्रभुः प्राह त्वया हरे !। . निरस्तो नरकस्तूर्य-स्तीर्थकृत्कर्म चार्जितम् ।।३८।।
फलप्रश्ने तु वीरस्य, यत्त्वं तुष्टः प्रदास्यसि । अनेन तव भक्त्यैव, दत्तानि न तु भावतः ।।३९।।
इत्याद्यन्यदपि स्वामि-पार्श्वे पृष्ट्वा प्रणम्य तम् । . गोविन्दोऽन्येऽपि लोकाश्च, गताः स्वस्वगृहं क्रमात् ।।४०।।
द्रव्यभावकृतिकर्मविधाना-दित्थमौच्यत निदर्शनमेतत् । । तेन तानि गुणदोषविवेका-द्दीयतां गुरुपदाम्बुजयुग्मे ।।४।।
।। इति श्रीउपदेशसप्ततिकायां तृतीयेऽधिकारे द्वितीय उपदेशः ।।२।।
१६६ उपदेश सप्तति