________________
वैताढ्ये षष्टिपञ्चाशनगराणामधीश्वरः । अचलद्विनमेः पुत्रो, राजा गगनवल्लभः ।।१६।।
वज्रनाभः पूर्वदिशः, स्वामी पश्चिमनायकः । कल्याणकेतुराजेन्द्र-श्चत्वारोऽमी महीधराः ।।१७।। ।
प्रत्यहं कुरुते चक्री, प्रयाणं योजनाऽवधि । रत्नानुभावसम्पन्न-सद्यस्काशेषवाञ्छितः ।।१८।।
यथाकालं यथायोग्य, क्षणादेव यथेप्सितम् ।। निर्मीयन्ते महोत्तुङ्गा, गृहा वर्द्धकिना पुनः ।।१९।।
सुराष्ट्रासु गते सङ्के, शक्तिसिंहनरेश्वरः । भ्रातृव्यः सम्मुखं प्राप्त-श्चक्रिणः प्रणति व्यधात् ।।२०।।
दृष्टे श्रीपुण्डरीकाद्रौ, सर्वेषां हर्षपूरणात् । भरतः स्थापयामास, पुरमानन्दपूर्वकम् ।।२१।।
यत्र जीवद्युगादीश-प्रासादोऽकारि चक्रिणा । चतुर्युग्यां च चत्वारि, यस्य नामानि जज्ञिरे ।।२२।। .
पर्वतारोहसमये, तृषाक्रान्तजनार्थितः । लब्धिमांश्चलणः साधु-चक्रे पथि तटाकिकाम् ।।२३।।।
नदीकुण्डादिकं तत्त-न्महिमोक्तिपुरस्सरम् । शक्तिसिंहेनोच्यमानं, भरतोऽपि न्यभालयत् ।।२४।।
१५३ उपदेश सप्तति