________________
नवघ्नैकादशस्वर्ण-लक्षेट्छाडादयस्तथा । शतान्यऽष्टादश प्रौढाः, महेभ्याः प्रस्थिताः समम् ।।९।।
शतानि त्रिघ्नषट्सप्त-सप्तत्या सहितानि च । चेलुर्देवालयाः स्वर्गि-विमानानीव भास्वराः ।।१०।।
..
गुरूणां जन्मभूमिं स, ज्ञात्वा धन्धुकपत्तने । जोलीविहार इत्याख्यं, प्रासादं निरमापयत् ।।११।।
प्रभावनां च महतीं, कृत्वा शत्रुञ्जये गतः । तत्राध्विजदानादि, समं सङ्घन निर्ममे ।।१२।।
तत्र चावसरे कश्चि-छारणः समयोचितम् । .. पपाठ तादृशाः प्रायो-ऽवसरज्ञाः स्वभावतः ।।१३।।
इकह फुल्लह माटि देइ, जे रिद्धि सुरनरतणी । एन्ही करई कुसट्टि, बप्प भोलिम जिणवरतणी ।।१।।
नवशः कथनात् नवलक्षीदानम् ।।
कोइ चडावइ पांखडी, को वेचइ धनलाख । फलविहरउ तई नवि कीओ, भाव भरइ जइ साखि ।।१।।
श्रीसङ्के मिलिते तत्र, मालोट्टनहेतवे । चतुर्लक्षरयाचिष्ट, वाग्भटः प्रथमं स्त्रजम् ।।१४।।
१४८ उपदेश सप्तति