________________
यास्त्यत्येष हली तु पुद्गलपरावर्तार्द्धमध्ये शिवं, . त्वत्तो दर्शनमाप्तवान् द्विघटिकं तेनोद्यमः कारितः । तद्भो भव्यजना ! श्रुत्वेन्द्रप्रमुखा इति व्यतिकरं जाता दृढा दर्शने, भवद्भिरपि तश्चित्ते चिरं स्थाप्यताम् ।।३३।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे सम्यक्त्वोपरि हालिकोपदेशो द्वितीयः ।।२।।
१०
उपदेश सप्तति