________________
"उपदेश:-७”
निर्मापितं जैनगृहं क्रमेण, तीर्थं भवेदत्र यथा प्रसिद्धम् । अद्यापि सुश्रावकपारसेन, प्रवर्त्तितं श्रीफलवद्धितीर्थम् । । १ । ।
विक्रमार्कात् वेदसप्त-रुद्र ११७४ प्रमितवत्सरे । भूरिसूरिगुणैराढ्या, अभूवन् देवसूरयः । । १ । ।
चतुर्युताऽशीतिमितान्, यो जिगाय प्रवादिनः । वादी कुमुदचन्द्रोऽपि, जितो यैः सोऽपि लीलया । । २ । ।
चामी
-
बंभ अट्ठ ८ नव बुद्ध १७ भगव अट्ठारस ३५ जित्तय । सैव सोल ५१ दह भट्ट ६१ सत्त गंधव्व ६८ विजित्तय 1 जित्तदिगंबरसत्त ७५ च्यारि खत्तिअ ७९ दुइ जोइअ ८१ । इक धीवर ८२ इक भिल्ल ८३ भूमिपाडिअ इकभोइअ ८४ । ता कुमुदचंद इय जित्त सवि, अणहिलपुरि जब आविओ । वडगच्छतिलयपहुदेवसूरि, कुमुदह मद उत्तारिओ ।।१।।
तदाडम्बरस्त्वयं
च्यारिजोड नीसाण हय हिंसइ पंचपंच्यासी, इग्यारह सई सुहड सीससई दुनि छियासी, बलदह सइं चत्तारि कम्मकर पंच बहुत्तर, अच्छ लक्खपणवीस दम्म दुइ लक्खबहुत्तर, ता चमरछत्त तुड्डर विरुद सुखासणवाहणलिओ वडगच्छतिलयपहुदेवसूरि नग्गओ वलि नग्गओ कीओ || १ ||
११६ उपदेश सप्तति