________________
यथा तस्या भवेत् पूजा, भवद्भिः क्रियतां तथा । इत्युक्त्वाऽन्तर्दधे देव-स्तेऽपि तत्र गताः प्रगे ।।९।।
भूमिं खनित्वा तां मूर्ति, रथे संस्थापयन्ति ते । यावत्तावत्समायाता, जीरापल्लीपुरीजनाः ।।१०।।
..
तेऽभ्यधुर्भवतां कोऽय-मस्थानेऽत्र समागमः । अस्मत्सीमस्थितं बिम्बं, युष्माभिर्गृह्यते कुतः ।।११।।
एवं विवादे सञ्जाते, वृद्धास्तत्र बभाषिरे । एको वोऽस्माकमेकश्च, नियोज्येतां वृषावुभौ ।।१२।।
यत्र तौ नयतस्तत्र, देवो यातु निजेच्छया । . . भवतां किं विवादेन, कर्मबन्धकहेतुना ।।१३।। '
तथाकृते च तद्विम्बं, जीरापल्लयां समागतम् । तत्प्रवेशोत्सवश्चक्रे, महानेव महाजनैः ।।१४।। ,
पुरा चैत्ये स्थितं वीर-बिम्बमुत्थाप्य निर्मितम् । तदेव मुख्यं सङ्घन, सर्वानुमतिपूर्वकम् ।।१५।।
आयान्त्यनेकशः सङ्घाः, विविधाऽभिग्रहैर्युताः । पूर्यन्ते प्रत्ययास्तेषां, तदधिष्ठायकेन च ।।१६।।
एवं च तीर्थं तजातं, कुरुते धान्धलः पुनः । देवद्रव्यस्य चिन्तां तु, सर्वेभ्येषु धुरन्धरः ।।१७।।
११२ उपदेश सप्तति