________________
तद्विशेषदानं पुन: -
"द्वात्रिंशद्रम्मलक्षा भृगुपुरवसतेः सुव्रतस्यार्हतोऽग्रे, कुर्वन्मङ्गल्यदीपं ससुरनरवरश्रेणिभिः स्तूयमानः । योऽदादर्थिव्रजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां, स श्रीमानाम्रदेवो जगति विजयतां दानशौण्डाग्रयायी ।।१।।
पुहविकरंडे बंभंड-संपुडे भमई कुण्डलिजंतु । तुह अंबडदेव जसो, अलद्धपसरो भुअंग व्व ।।१।।"
लक्षदानम् ।।
इत्यादिदानलीलाभिः, केषां श्लाघ्योऽभवन्न सः । औदार्यात्कोऽथवा न स्यात्, ख्यातिपात्रं सुरद्रुवत् ।।१६।।
अन्यदा मन्त्रिराजस्य, दोषो मुदितचेतसा । प्रासादे नृत्यतः क्रूर-व्यन्तरीजनितोऽभवत् ।।१७।।
तेन दूषितसर्वाङ्गो, हसन् गायन पठन् रुदन् । प्राप्तः प्रान्तदशां मन्त्री, कर्मणां हि विचित्रता ।।१८।।
अवधार्य स्वरूपं तत्, प्रभुश्रीहेमसूरयः । क्षणात्तत्राऽऽगताः प्रेक्षा-चक्रुस्तं च तथाविधम् ।।१९।।
योगिन्योऽत्र चतुःषष्टि-संख्यास्तास्वपि सैन्धवा । व्यन्तरी प्रथमा तेन, तस्याः कार्यमिदं खलु ।।२०।।
१०० उपदेश सप्तति