________________
"उपदेशः-३" अथाम्रदेवोऽपि पितुर्निजस्य, श्रेयोनिमित्तं पुनरुद्दिधीर्षुः । शकुन्तिचैत्यं भृगुकच्छनाम्नि, पुरे गतो भूरिपरिच्छदेन ।।१।।
येन त्रिषष्टिलक्षाभि-ष्टङ्ककानां व्यधाप्यत । गिरिनारगिरी पद्या, स श्लाघ्यो भुवनत्रये ।।२।।
मल्लिकार्जुनराजेन्द्रं, जित्वा प्रौढपराक्रमैः । रत्नाष्टकेन सुप्रीतं, भूपतिं यश्चकार च ।।३।।
तच्छेदं -
शृङ्गारकोटिशाटिका १ गरलहरसिप्रा २ श्वेतो हस्ती ३ पात्राणामष्टोत्तरं शतं ४ द्वात्रिंशन्मूटका मौक्तिकानाम् ५ घटिशतमितः कनककलश: ६ अग्निधौतोत्तरपटः ७ मल्लिकार्जुनशिरश्च ८।
अथ श्रीमच्छकुनिका-विहारारम्भहेतवे । भूमिं कर्मकरैस्तत्र, खानयामास धीसखः ।।४।।
भूम्यधिष्ठायिका काचिद्, व्यन्तर्यन्येधुरुद्यतान् । रजोभिः स्थगयामास, गर्तायां खनकानरान् ।।५।।
असमञ्जसमुद्वीक्ष्य, तदिदं सकृपो हदि । सह पुत्रकलत्राभ्यां, मरणे कृतनिश्चयः ।।६।।
मन्त्री तत्रैव गर्तयां, दत्ते झम्पां हि यावता । तावत्तत्साहसात्तुष्टा, व्यन्तरी तमभाषत ।।७।।
९८ उपदेश सप्तति