________________
।। अथ द्वितीयः श्रीतीर्थाधिकारः प्रारभ्यते ।
"उपदेशः-१" समुद्धरन्ति प्रथमानसम्मदाः, केऽपि स्ववित्तैर्जिनमन्दिराण्यपि । यथा कृतार्थद्रविणः स सज्जनः, श्रीनेमिचैत्यं गिरनारपर्वते ।।१।।
सुराष्ट्राविषये जाम्बा-पुत्रः सजनसंजितः । श्रेष्ठी श्रीमालवंशीयः, सदा शुभमनोरथः ।।१।।
नियुक्तः सिद्धराजेन, दण्डनायकतापदे । निवासं वामनस्थल्यां, कुरुते धर्मकर्मठः ।।२।।
अन्यदा सिद्धराजेन्द्रो, गतो मालवनीवृति । . . तत्र द्वादशवर्षाणि, विग्रहं कृतवानसौ ॥३।। ,
तत्र चावसरे काष्ठ-मयो देवालयः परम् । अस्ति सोऽपि क्वचिजीर्णो, गिरिनारमहीधरे ।।४।।
पुरा दृषन्मयोऽप्येष, रत्नश्राद्धेन कारितः । बौद्धस्तीर्थमधिष्ठाय, कृतः काष्ठमयः पुनः ।।५।।
तादृशं चैत्यमालोक्य, सज्जनो दण्डनायकः । अम्बिकादेशतो वर्ष-द्विःषट्कोद्ग्राहितैर्धनैः ।।६।।
सदेवकुलिकायुक्त-मुजयन्तस्य मूर्द्धनि । प्रोत्तुङ्गशिखरं नेमिप्रासादं निरमापयत् ।।७।।
८९ उपदेश सप्तति