________________
तत्त्रायस्व जिनेन्द्र ! मामशरणं सर्वज्ञबिम्बाकृतेमींनो मीनवरानमस्कृतिपरो जातिस्मृतेः स्वर्ययौ ।।१।।"
इत्यभावकृतस्यापि, प्रणामस्य जिनेशितुः । श्रुत्वा फलं यतध्वं तत्, तत्रैव सततं जनाः ।।१३।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे चतुर्विंश उपदेशः ।।२४।।
इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरसूरिक्रमकमलमरालमहोपाध्यायश्रीचारित्ररत्नगणिविनेयपरमाणुपण्डितसोमधर्मगणिविरचितायां श्रीउपदेशसप्ततो पूजाचतुर्विंशतिकारूप: प्रथमोऽधिकारः ।।१।।
८८
उपदेश सप्तति