________________
तत्स्वरूपं यथाजातं, श्रीवीरोऽप्यखिलं जगी। भूपादयश्चमञ्चक्रुस्तत्तादृक्श्रुतवार्तया ।।१६।।
ततः प्रमोदाकरिताङ्गयष्टयो, भूपादयः स्थानमगुनिजं निजम् । अन्यत्र वीरोऽपि विहारमातनोत्, भव्यास्तदेवं यजत श्रिये जिनान् ।।१७।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे त्रयोविंश उपदेशः ।।२३।।
८५ उपदेश सप्तति