________________
तावञ्चरणविन्यासैः, पावयन् पृथिवीतलम् । समवासरदुद्याने, तत्र श्रीवीरतीर्थपः ।।८।।
क्षणात्समवसरणं, प्रारभन्त दिवौकसः । भूतभाविभवत्तीर्थ कृतां स्थितिरियं खलु ।। ९ ।।
तथा चोक्तं -
"अब्भितर - मज्झ - बहिं, तिवप्प मणि- रयण-कणयरयणज्जुणरुप्पमया, वेमाणिअजोड्भवणकया ।।१।।
य-कविसीसा ।
वट्टमि दुतीसंगुल - तित्तीसधणुपिहुल पणसयधणुचा । छद्धणुसय इगकोसं-तरा य रयणमयचउदारा ।।२।।
चउरंसे इगधणुसय, पिहु वप्पा सडकोस अंतरया पढमबीआबीयतइआ, कोसंतर पुव्वमिव सेसं ||३||
सोवाणसहसदस कर-पिहुच गंतुं भुवो पढमवप्पो । तो पन्नाधणुपयरो, तओ अ सोवाणपणसहसा ||४||
तो बीअवप्पो पत्र - धणुपयर सोवाणसहस पण तत्तो । तइओ वप्पो छस्सय- धणु इगकोसेहिंतो पीढं ।।५।।
चउदार तिसोवाणं, मज्झे मणिपीढयं जिणतणुनं । दो घणुसय पिहूदीहं, सङ्घदुकोसेहिं धरणियला ||६|
८३ उपदेश सप्तति