________________
"उपदेश: - २३"
श्रीजिनेन्द्र क्रमाम्भोजपूजाविधि- ध्यानमात्रादपीष्टं लभन्ते सुखम् । सा यथा दुर्गता वीरतीर्थेशितुः, पूजनायोत्सुका देवभूयङ्गता ॥ | १ ||
माकन्दीति पुरी ख्याता, विद्यतेऽत्रैव भारते । नाम्ना धाम्ना च तत्राऽभूत्, जितारिः पृथिवीपतिः । । १ । ।
तत्रैकश्रेष्ठिनो गेहे, स्थविरा काचिदक्षमा । अस्ति स्वोदरपूर्त्यर्थं, नीचकर्माणि कुर्व्वती ||२||
दासीव सकलं श्रेष्ठि-गृहकार्यं करोति सा । इन्धनानयनार्थं च ययौ क्वापि वनेऽन्यदा || ३ |
. तदा च ग्रीष्मकालोऽभूत्, दुष्प्रापाणींधनान्यपि । तेन दूरेऽपि गत्वा सा, चिराद्दारुण्यमीलयत् ।।४।।
वृद्धत्वेन श्लथं किञ्चित्, दारुभारं निबध्य सा । मन्दसत्त्वात्कृतोत्सूरा, ववले स्वपुरं प्रति ।।५।।
आगच्छन्त्याश्च वृद्धायास्तस्या मार्गे शनैः शनैः । काष्ठभारादिन्धनानि द्वित्राणि न्यपतद्भुवि । । ६ । ।
तान्यादातुं करेणाऽर्द्धा-वनता भारभारिता । क्षुत्तृभ्यां पीडिताबाढ - मक्षमा यावदस्ति सा ।। ७ ।।
८२ उपदेश सप्तति