________________
गन्धाम्बुवर्षं बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाऽप्रवृद्धिः। . चतुर्विधाऽमर्त्यनिकायकोटि-जघन्यभावादपि पार्श्वदेशे ।।८।।
ऋतूनामिन्द्रियार्थाना-मनुकूलत्वमित्यमी । एकोनविंशतिदैव्या-श्चतुस्त्रिंशच मीलिताः ।।९।।
येषां पञ्चाऽधिकत्रिंश-द्वचनातिशयाः पुनः । भ्राजन्तेऽष्टाङ्गयोगश्च, येषां तादात्म्यमीयिवान् ।।१३।।
यथावस्थितवस्तूनां, व्यवस्थापनतत्परम् । अनेकान्तमतं येषां, जागर्त्यद्यापि सिंहवत् ।।१४।।
लोकेषु शान्तिकाद्यं, यञ्च चतुस्त्रिंशिकादिलिखनेन । स जिनातिशयानां खलु, महिमा तत्संख्यया ज्ञेयः ।।१५।।
इति सदतिशयसमृद्धिं, प्रतिप्रभातं जिनाधिनाथानाम् । ये संस्मरन्ति मनुजा-स्ते स्युः श्रेयोभिरायतमाः ।।१६।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे श्रीजिनातिशयरूपमाङ्गल्योपदेशः प्रथमः ।।१।।
५
उपदेश सप्तति