________________
पूजाचतुर्विंशतिकाऽत्र वाच्या, प्राच्ये कियत्तीर्थनुतिद्वितीये । गुरुस्तृतीये द्विविधश्च धर्म-स्तुयें तथा पञ्चमकेऽधिकारे ।।६।।
अर्हद्गुणस्मृतिध्यान-यात्राचैत्यस्तवार्चनैः । सद्धर्मगुरुसेवाद्यैः, सम्यक्त्वस्थिरता भवेत् ।।७।।
प्रायः कुटुम्बधनधान्यसुवर्णरत्न-प्रायेषु वस्तुषु नृणां सुलभो विवेकः । सद्देवधर्मगुरुतत्त्वविवेचने तु, केषाञ्चिदेव मतिरुल्लसितं तनोति ।।८।।
विधीयमानं गुणवजनार्चनं, पुंसामसीमास्तनुते सुसम्पदः । गुणाश्च सम्पूर्णतया जिनं विना, न स्युस्ततोऽर्यो भविकैर्जिनेश्वरः ।।९।।
यजन्मावसरे देवा, देव्योऽनाकारिता अपि । आगत्य सर्वे कुर्वन्ति, प्रौढोत्सवपरम्पराः ।।१०।।
ज्ञानदर्शनचारित्रप्रमुखा सद्गुणावली । विलक्षणाऽन्यदेवेभ्यो, येषां जागर्त्यऽनुत्तरा ।।११।। तथाहि - छत्रत्रयं शिरोदेशे, पार्श्वयोश्चामरावली । नवग्रही च पादान्ते, देवस्याऽन्यस्य नेक्ष्यते ।।१।।
मण्डपाष्टशतं चैत्ये, स्थित्यै वप्रत्रयी वरा । गत्यै स्वर्णनवाम्भोजी, देवस्याऽन्यस्य नेक्ष्यते ।।२।।
धर्मचक्र पुरो भास्वत्, पृष्ठे भामण्डलं पुनः । उरिन्द्रध्वजो व्योम्नि, देवस्यान्यस्य नेक्ष्यते ।।३।।
३
उपदेश सप्तति