________________
ततः स नवमे जन्म-न्यासीनवनिधीश्वरः । जितशत्रुरिति क्ष्मापः, पूजाफलमिदं कियत् ।। १६ ।।
सोऽन्यदा नृपतिः श्रुत्वा, पार्श्वे पार्श्वजिनेशितुः । निजपूर्वभवान्मूला-ज्जातिस्मृतियुतोऽभवत् ।।१७।।
श्रीपार्श्वसत्रिधा दीक्षां गृहीत्वोग्रतपः परः । अनुत्तरे सुरो जज्ञे, राज्यं प्राप्य च सेत्स्यति ।। १८ ।।
उक्तं च
-
पूर्वं नवाङ्गं नवभिः प्रसून, पूजा कृताऽशोककमालिकेन । ततो नवस्वेष भवेषु लक्ष्मीं, नवां नवां प्राप शिवद्धिमन्ते ॥ | १ || इत्यशोकवनमालिकसत्का, सत्कथा बुधजना विनिशम्य । वीतरागपदपङ्कजपूजा - मेव निर्मलधियो वितनुध्वम् ।।१९।। -
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे षोडश उपदेशः । । १६ ।। .
६१ उपदेश सप्तति