________________
तत्रैवास्ति वणिग्मुख्यो, धनदत्तो महर्द्धिकः । स मृत्वा मालिकस्तस्य, पुण्ययोगात्सुतोऽभवत् ।।७।।
क्रमात् 1
नाम्ना दत्तः स विख्यातो, द्वितीये जन्मनि नवानां द्रम्मलक्षणा-मीश्वरो बहुसम्मतः ||८||
तत्रापि जन्मनि श्रीम-ज्जिनपूजादिकर्म्मणि । एकतानमनाः प्राप, भोगान् रोगविवर्जितान् ।।९।।
पुनस्तत्र पुरे मृत्वा बभूवेभ्यो गुणाकरः । नवानां द्रम्मकोटीना-मीशस्तार्त्तयिके भवे ।। १० ।।
मृत्वा स्वर्णपुरे स्वर्ण- नवलक्षीविभुः पुनः । भवे चतुर्थे सञ्जातः, स इभ्यः श्रीधराभिधः । । ११ । 1
पञ्चमेऽथ भवे ग्रामे, तत्रैव कमलाकरः । महेभ्यः स्वर्णकोटीनां, नवानामीश्वरोऽभवत् ।।१२।।
अथ षष्ठभवे रत्न- पुरे श्रेष्ठी बभूव सः । रत्नानां नवलक्षाणां, स्वामी रत्नाङ्गदाभिधः । । १३ ।।
नवानां रत्नकोटीना-मीशोऽसौ सप्तमेऽ ऽभवत् । महेभ्यो भुवनानन्द - दाता भुवनशेखरः ।।१४।।
.... वल्लवक्ष्मापतेः पुत्रो, बभूवाष्टमजन्मनि ।
नाना सुनन्दनो ग्राम-नवलक्षीपतिर्नृपः । । १५ ।।
६० उपदेश सप्तति