________________
जातु प्रमादतः पूजा, जायते विधिवर्जिता । भवेत्तदा तु स्वीकार्य, प्रायश्चित्तं गुरूदितम् ।।१६।।
अनालोचिततत्पाप-चण्डालस्य कुले भवान् । जातो बभूव राज्यं तु, श्रीजिनार्चानुभावतः ।।१७।।
श्रुत्वेति मुदितस्वान्तो, जातजातिस्मृतिर्नृपः । अवादीदेहि मे तात !, दीक्षां मोक्षफलप्रदाम् ।।१८।।
राज्यभार सुते न्यस्य, प्रतिपत्रव्रतस्ततः । अतिचारपरीहारात्, क्रमात्सद्गतिभागभूत् ।।१९।।
इत्यल्पधीभिर्विहितापि पूजा, विधि विना श्रीत्रिजगत्प्रभूणाम् । . फलं प्रदत्ते खलु तुच्छमेव, ततो यतध्वं विधिमार्ग एवं ।।२०।।
।। इति श्रीउपदेशसप्ततिकायां प्रथमेऽधिकारे चतुर्दश उपदेशः ।।१४।।
५५ उपदेश सप्तति