________________
तदेवं कुतश्चिन्निमित्तात् सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति
विणा विलोभं णिक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए णावकखइ, एस अणगारे ति पच्चइ, अहो य राओ परितप्यमाणे कालाकालसमुट्ठाई संजोगी अट्ठालोभी आलूंपे सहसाकारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से णाइबले से सयणबले से मित्तबले से पेच्चबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणबले से समणबले, इच्चेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खो त्ति मण्णमाणे, अदुवा आसंसाए ॥ ७५ ॥
भरतराजवत् विनापि लोभं निष्क्रम्य एषः अकर्मा जानाति पश्यति, 'विणइत्तु लोभं ' पाठान्तरमाश्रित्य विनीय लोभमित्यर्थ । अन्यच्च प्रत्युपेक्षणया - पर्यालोचनया विषयादि नावकाङ्क्षति एषः अनंगार इति प्रोच्यते । गृद्धो लोकस्तु अहंश्च रात्रिं च परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थाss लोभी आलुम्पः सहसाकारो विनिष्टचित्तों विनिविष्टचेष्टो वा अत्र शस्त्रे पुनः पुनः प्रवर्तते । तद् आत्मबलं मे भावीतिकृत्वा इत्यस्य सर्वत्रानुवृत्तिः तद् ज्ञातिबलं तद् मित्रबलं, तत् प्रेत्यबलं, तद् देवबलं तद् राजबलं, तत् चोरबलं तद् अतिथिबलं, तत् कृपणबलं, तत् श्रमणबलं मे भावीतिकृत्वैतैर्विरूपरूपैः कार्येर्दण्डसमादानं सत्त्वोपघातं क्रियते । अन्यथा तदात्मबलादिकं मे न भावीति संप्रेक्षया आलोचनया भयात् क्रियते । पापमोक्ष इत्यपि मन्यमानः अथवाऽऽशंसया अप्राप्तपणाभिलाषयापि सत्त्वोपघातकारिणीक्रियासु प्रवर्तत इति ॥७५॥
-
-
अन्वयार्थ :- लोभं विणा वि - सोल वगर अर्थात् दोलनो त्याग उरीने णिक्खम्म - दीक्षा स्वीअर रीने एस - २॥ अकम्मे - अर्भमाथी रहित जाणइ - देवलज्ञानथी भरो छे. जने पासइ - डेवलदर्शनथी दुवे छे. माटे पडिलेहाए - सा वियारीने णावकखइ - विषयोने ò ऽय्छतो नथी ते. एस - २॥ ५३ष अणगारे त्ति - अनगार (साधु) पवुच्चइ - उहेवाय छे. सोलथी वशीभूत थयेलो पु३ष अहो य राओ - दीवस खने रात दुःखने भोगवे छे. कालाकालसमुट्ठाई - डाल भने अझसमां उभो यह परिश्रम डरे छे.
६४ poooooooo श्री आचारांग सूत्र